SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ घ्यायः] अभक्ष्यभोक्तादीनां संसर्गनिषेधवर्णनम्। १२१३ अनिर्दशाहगोःक्षीरं षष्ठ्यां तैलं तथाऽपि च । नदीष्वसमुद्रगासु सिंहकर्कटयोर्जलम् ।।१२६ निःशेषजलवाप्यादौ यत्प्रविष्टं नवोदकम् । नातीतपञ्चरात्रं तत्कालदुष्टमिहोच्यते ॥१२७ शैवपाषण्ड पतितैविकर्मस्थैनिरीश्वरैः। अवैष्णवैहिजैः शूद्रैर्ह रिवासरभोक्तृभिः ॥१२८ श्वकाकसूकरोष्ट्राधैरुदक्यासूतिकादिभिः । पुंश्चलीभिश्च नारीभिवृषिलीपतिभिस्तथा ॥१२६ दृष्टं स्पृष्टं च दत्तं च भुक्तशेषं तथैव च । अभक्ष्याणां च संयुक्तं संसर्ग दुष्ट मुच्यते ॥१३० विम्बं शिघु च कालिकं तिलपिष्टच मूलकम् । कोशातकीमलाबुश्च तथा कट्फलमेव च ॥१३१ शा(पाली)लिका ना(रि) लिकेत्यादिजातिदुष्टमिहोच्यते। एवं सर्वाण्यभक्ष्याणि तत्सङ्गान्यपि संत्यजेत् ॥१३२ तथैवाभक्ष्यभोक्तृणां हरिवासरभोजिनाम् । लोकायतिकविप्राणां देवतान्तरसेविनाम्॥१३३ अवैष्णवानामपि च संसर्ग दूरतस्त्यजेत् ॥१३४ पक्कान्नाद्यं यथा पकं वाग्यतो नियतेन्द्रियः। सम्मायेच्छुभतरं वारिणा वाससैव च ॥१३५ करकैरपिधायाथ चक्रेणैवायत्ततः। गन्धेन वा हरिद्रेण जलेनाप्यथ वा लिखेत् ॥१३६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy