________________
११४८
कृद्धहारीतस्मृतिः। [सप्तमोपश्चात्समर्चनीयाः स्युः श्रीभूनीलादिमातरः । सुदर्शनसहस्रारं पवित्रं ब्रह्मण स्पतिम् ॥१६५ सहस्राकं शतोद्यामं लोकद्वारं हिरण्मयम् । अभ्यायेत् क्रमादिक्षु तथा शक्तीः समच येत् ।।१६६ अनिष्टध्वंसिनी माया लज्जा पुष्टिः सरस्वती । प्रकृतीजगदाधारा कामधुक् चाष्टशक्तयः ॥१६७ तथा ताश्चैव लोकेशाः पूज्या दिक्षु यथाक्रमात् । अभ्यर्च्य गन्धपुष्पा नवेद्यैर्विविधैरपि ॥१६८ ऋग्वेदोक्तस्य सूक्तेन ततो नीराजनं हरेः । नवमं मण्डल पश्चाद्धोतव्यं चरुणा नृप ! ॥१६६ आज्येन वा तिलैर्वाऽपि बिल्वर्वाऽपि सरोरुहैः । हुत्वा पुष्पाञ्जलिं दत्त्वा कुर्यादवभृथादिकम् ।२०० ब्रामणान् भोजयेत्पश्चाद् गुरुश्चापि समर्चयेत्। उद्वाह्य वैष्णवीं कन्यां याचित्वा वैष्णवीं तथा ॥२०१ हुत्वा वा वैष्णवेनैव तथैवाऽऽदित्यभुज्यपि । अन्यलिङ्गधृतौ चापि कुर्यादिष्टिमिमां द्विजः ॥२०२ सौदर्शनेन मन्त्रोण सहस्रं जुहुयाचरुम् । पुष्पाणि दत्त्वा साहस्रं सम्यगिष्ट्याः फलं लभेत् ।।२०३ अथ भागवतीमिष्टिं प्रवक्ष्यामि नृपोत्तम !। उपोष्यैकादशी शुद्धां द्वादश्यां पूर्ववद्धरिम् ।।२०४ अर्चयित्वा विधानेन गन्धपुष्पाक्षतादिभिः । पौरुषेण तु सूक्तेन श्रीमदष्टाक्षरेण वा ॥२०५