________________
ऽध्यायः ] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०६७
प्राग्वा प्रत्यङ्मुखो वाऽपि जान्वोरन्तः करः शुचिः । उदङ्मुखो वा पैत्र्ये तु समासीताभिपूजितः ||२३७ वंशतालादिपत्रैस्तु कृतं वसनमश्म च । कपाल मिष्टकं वापि वर्णं तृणमयं तथा ॥ २३८ चर्मासनं शुष्ककाष्ठ' खलं पय्यङ्कमेव च । निषिद्धधातु पीठं च दान्तमस्थिमयभ्व यत् ॥ २३६ दग्धं परावितं तालमायसभ्य विवर्जयेत् । विभीतकन्तिन्दुकभ्व करञ्ज व्याधिघातकम् ॥२४० भल्लातकं कपित्थं च हिन्तालं शिग्रुमेव च । निषिद्धतरवो होते सर्वकर्मसु गर्हिताः || २४१ शुद्धदारुमये पीठे समासीने कुशोत्तरे । पीठे त्वलाभे सौम्ये स्यात् केवलं कुशविष्टरम् ॥२४२ चतुरस्र' त्रिकोण वा वर्तुल वार्द्ध चन्द्रकम् । वर्णानामानुपूर्वेण मण्डलानि यथाक्रमात् ॥२४३ स्वलङ्कृते मण्डलेऽस्मिन् विमलं भाजनं न्यसेत् । स्वर्ण रौप्यं च कांस्यं वा पणं वा शास्त्रचोदितम् ॥ २४४ चतुःषष्टिपल कांस्यं तद्धं पादमेव वा । गृहिणामेव भोज्यं स्यात् ततो हीनन्तु वर्जयेत् ॥ २४५ पलाशपद्मपत्रे तु गृही यत्नेन वर्जयेत् ।
यतीनाथ वनस्थानां पितॄणाञ्च शुभप्रदम् ॥ २४६ वटाश्वत्थार्कपर्णानि कुम्भीतिन्दुकयोस्तथा । एरण्डतालबिल्वेषु कोविदारकरञ्जके ॥२४७