________________
१०८८ . वृद्धहारीतस्मृतिः।
पचमोसर्वेश्च वैष्णवैः सूरतैत्विजः कलशोदकैः। ततस्तन्मध्यमं कुम्भमादाय द्विजसत्तमः ॥१३६ स्नापयेन्मन्त्ररत्नेन शतवारं समाहितः ।
सौवर्णेन च ताम्रण शङ्खन रजतेन वा ॥१४० स्नाप्य पञ्चामृतैर्गव्यैरु द्धृत्य शुभचन्दनः । मन्त्रेण स्नापयित्वा च तुलसीमिश्रितैर्जलैः ॥१४१ वासोभिभूषणैः सम्यगलकृय च वैष्णवः । उपचारैः समभ्यच्चे पश्चान्नीराजयेत्तदा ।।१४२ अलङ्कृते शुभे गेहे पीठे संस्थापयेद्धरिम् । सूक्तेनोत्तानपादस्य दृढं स्थाप्य सुखासने ॥१४३ अष्टोत्तरशतं वारं शुभमन्त्रचतुष्टयात् । ध्यात्वा पुष्पाञ्जलिं दद्यान्महाभागवतोत्तमः ॥१४४ नत्वा गुरुन् परं धाग्नि स्थितं देवं सनातनम् । ध्यात्वैव मन्त्ररत्नेन तस्मिन् बिम्बे निवेशयेत् ॥१४५ अर्चयित्वोपचारैस्तु मङ्गलानि निवेदयेत् । दर्पणं कपिलां कन्यां शङ्ख दूक्षितान् पयः ।।१४६ सौवर्णमाज्यं लाजांश्च मधुसर्षपमञ्जनम् । एवं त्रयोदशे मासि मङ्गलानि निवेदयेत् ॥१४७ तथैव दशमुद्राश्च मन्त्रेणैव समीक्षयेत् । तद्विम्बमूर्ति मन्त्रेण पश्चाद्दशशतानि तु ॥१४८ पुष्पाणि दद्याद्भक्त्या च जपेच्च सुसमाहितः। सतिले स्तण्डुलैः शुभ्र जंहुयाञ्च द्विजोत्तमः ! ॥१४६