________________
भगवन्मन्त्रविधानवर्णनम् ।
नाम्नां विष्णोः सहस्राणां तुल्य एव महामनुः । अनन्तो भगवन्मत्रो नानेव तु समाः कृताः । श्रियो रमणसामर्थ्यात्सौकर्यगुणगौरवात् ॥२४० श्रीराम इति नामेदं तस्य विष्णोः प्रकीर्तितम् । रमया नित्ययुक्तत्वाद्राम इत्यभिधीयते || २४१ रकारमैश्वर्यवीजं मकारस्तेन संयुतः । अवधारणयोगेन रामेत्यस्मान्मनोः स्मृतः || २४२ शक्तिः श्री रुच्यते राजन् ! सर्वाभीष्टफलप्रदा । श्रियो मनोरमो योऽसौ स राम इति विश्रुतः ॥ २४३ चतुर्थ्या नमसश्चैव सोऽर्थः पूर्ववदेव हि । ब्रह्मा विष्णुश्च रुद्रश्च अगस्त्याद्या महर्षयः || २४४ छन्दश्च परमा देवी गायत्री समुदाहृता । श्रीरामो देवता प्रोक्तः सर्वैश्वर्य प्रदो हरिः ॥ २४५ अङ्गुलीष्वपि चाङ्गेषु न्यासकर्माद्यत्रजतः । मूस्ये हृदये पृष्ठ गुह्ये चरणयोस्तथा ||२४६ वैष्णवाच्च गुरोः पञ्चसंस्कारविधिपूर्वकम् । अधीत्य मन्त्रं विधिना पश्चाद्देवं जपेद्बुधः || २४७ ब्राह्मणाः क्षत्त्रिया वैश्याः स्त्रियः शूद्रास्तथेतराः । मन्त्राधिकारिणः सर्वे ह्यनन्यशरणा यदि || २४८ स्नानादिकृतकृत्यः सन्नूर्ध्वपुण्ड्रः पवित्रधृन् । कृष्णाजिने समासीनः प्राणायामी च न्यासकृत् ॥ २४६
ऽध्यायः ]
१०३५