SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ लघुहारीतस्मृतिः। . [सप्तमो ॥ सप्तमोऽध्यायः ॥ अथ योगवर्णनम्। वर्णानामाश्रमाणाश्च कथितं धर्मलक्षणम् । येन स्वर्गापवर्गञ्च प्राप्नुवन्ति द्विजातयः ।।१ योगशास्त्रं प्रवक्ष्यामि सक्षेपात् सारमुत्तमम् । यस्य च श्रवणाधान्ति मोक्षञ्चैव मुमुक्षवः ॥२ योगाभ्यासबलेनैव नश्येयुः पातकानि तु । तस्माद्योगपरो भूत्वा ध्यायेन्नित्यं क्रियापरः॥३ प्राणायामेन वचनं प्रत्याहारेण चेन्द्रियम् । धारणाभिर्वशे कृत्वा पूर्व दुर्धषणं मनः ।।४ एकाकारमना मन्दं बुधैरुपमलामयम्। सूक्ष्मात् सूक्ष्मतरं ध्यायेत् जगदाधारमुच्यते ॥५ आत्मानं वहिरन्तस्थं शुद्धचामीकरप्रभम् । रहस्येकान्तमासीनो ध्यायेदामरणान्तिकम् ॥६ यत्सर्वप्राणि हृदयं सर्वेषाञ्च हृदिस्थितम् । यञ्च सर्वजन यं सोऽहमस्मीति चिन्तयेत् ॥७ आत्मलाभसुखं यावत्तपोध्यानमुदीरितम् । श्रुतिस्मृत्यादिकं धर्म तद्विरुद्ध न चाचरेत् ।।८ यथा रथोऽश्वहीनस्तु यथाश्वो रथिहीनकः । एवं तपश्च विद्या च संयुतं भैषजं भवेत् ॥
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy