SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ [षष्ठो ६६० लघुहारीतस्मृतिः। इष्टिं वैश्वानरी कृत्वा प्राङ्मुखोदङ्मुखोऽपि वा। अनि स्वात्मनि संरोप्य मन्त्रवित् प्रव्रजेत् पुनः ॥४ ततः प्रभृति पुत्रादौ स्नेहालापादि वर्जयेत् । बन्धूनामभयं दद्यात् सर्वभूताभयं तथा ॥५ त्रिदण्डं वैणवं सम्यक् सन्ततं समपर्वकम् । वेष्टितं कृष्णगोवालरज्जुमञ्चतुरङ्गुलम् ॥६ शौचार्थ मानसार्थश्च मुनिभिः समुदाहृतम् । कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीम् ।।७ पादुके चापि गृह्णीयात् कुर्यान्नान्यस्य संग्रहम् । एतानि तस्य लिङ्गानि यतेः प्रोक्तानि सर्वदा ॥८ संगृह्य कृतसंन्यासो गत्वा तीर्थमनुत्तमम् । स्नात्वाचम्य च विधिवद्वस्त्रपूतेन वारिणा ॥६ तर्पयित्वा तु देवांश्च मन्त्रबद्भास्करं नमेत् । आत्मनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ॥१० गायत्रीञ्च यथाशक्ति जप्त्वा ध्यायेत् परंपदम् । स्थित्यर्थमात्मनो नित्यं भिक्षाटनमथाचरेत् ॥११ सायंकाले तु विप्राणां गृहाण्यभ्यवपद्य तु । सम्यक् याचेच्च कवलं दक्षिणेन करेण वै ॥१२ पात्रं वामकरे स्थाप्य दक्षिणेन तु शेषयेत् । यावतान्नेन तृप्तिः स्यात्तावद्भक्षं समाचरेत् ॥१३ ततो निवृत्य तत्पात्रं संस्थाप्यान्यत्र संयमी । चतुर्भिग्लैश्छाद्य ग्रासमात्रं समाहितः॥१४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy