________________
६३१
ऽध्यायः ] कोटिहोमविधिवर्णनम्।
वेदी च कोटिहोमे स्यात् वितस्तीनां चतुष्टयम् । चतुरस्रा समा तद्वत्रिभिर्विप्रैः समावृता ॥२७६ विप्रप्रमाण पूर्वोक्तं वेदिकायास्तथोच्छ्रयः। ततः षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः ।।२८० पूर्वद्वारेऽपि संस्थाप्य बल,चं वेदपारगम् । यजुर्वेद तथा याम्ये पश्चिमे सामवेदिनम् ।।२८१ अथर्ववेदिनं तद्वदुत्तरे स्थापयेद्बुधः। अष्टौ तु होमकाः कार्या वेद-वेदाङ्गवेदिनः ।।२८२ एवं द्वादश विप्राणां वस्त्रमाल्यानुलेपनैः । पूर्ववत्पूजनं कृत्वा सर्वाभरणभूषणैः ।।२८३ रात्रिसूक्तं च सौरं च पावमानं तु मङ्गलम् । पूर्वतो बढचः शान्ति पावमानमुदङ्मुखम् ।।२८४ सूक्तं रौद्रं च सौम्यञ्च कूष्माण्डं शान्तिमेव च। पाठयेद्दक्षिणे द्वारे यजुर्वेदिनमुत्तमम् ।।२८५ सौपर्णमथ वैराजमाग्नेयीं रुद्रसंहिताम् । पञ्चभिः सप्तभिर्वाथ होमः कार्यश्च पूर्ववत् ॥२८६ स्नाने दाने च ये मन्त्रास्त एव द्विजसत्तमाः। ज्येष्ठसाम तथा शान्ति छन्दोगः पश्चिमे जपेत् ॥२८७ स्वविधानं तथा शान्तिमथर्वोत्तरतो जपेत् । वसोर्धाराविधानं तु लक्षहोमवदिष्यते। अनेन विधिना यश्च प्रहपूजां समाचरेत् ॥२८८