________________
वृहत्पराशरस्मृतिः। [एकादशोयावन्तोऽगुलिभिशास्तिलास्ताद्भिराहुतिम् । हस्तमात्रं पृथक्त्वेन वेधोऽपि तावतैव तु ॥६६ बाहुमात्रं वदन्त्येके एके चाऽरत्निमात्रकम् । चतुरस्र खनेत्कुण्डं एकयोनिसमन्वितम् ॥७० शुभमेखलया युक्तं सुशान्तिकरमुत्तमम् । होमाथं मण्डपं कुर्याचतुर्दारं सतोरणम् ॥७१ चतुर्दिक्षु ध्वजाः कार्या नानावर्णाः शुभावहाः । तथा तत्रोदकुम्भाश्च दूर्वा-पल्लवसंयुताः ॥७२ पुनर्नवीकृतं सम मण्डपाभाव आश्रयेत् । षट्कर्मनिरताः शान्ता ये न दग्धाः प्रतिग्रहैः ॥७३ नियोज्यास्तेऽमिकार्यादौ स्फुरन्मंत्रा द्विजोत्तमाः । प्रतिग्रहाग्निदग्धस्य जप-होमादि कुर्वतः ।।७४ यस्य मन्त्राण्यवीर्याणि तत्कृतं कर्म निष्फलम् । ओदनं सगुडं भानोः पायसं शशिनस्तथा ।।७५ हविष्यं भूमिपुत्रस्य क्षीरान्नं च बुधस्य च । षष्ठिक्यं ब्रह्मपुत्रस्य दध्ना तु भार्गवस्य च । पूर्ण हविः शनैर्गतुमासं राहोः शृताशृतम् ।।७६ चित्रान्नमनिसूनोश्च भोज्यानामभिशायजाः । कृतहोमस्तथाऽन्येऽपि ये सवृत्ता द्विजोत्तमाः ॥७७ यथावर्णानि वासांसि देयानि कुसुमानि च । देया गन्धाश्च सर्वेपां देयो धूपश्च गुग्गुलः ७८