________________
८६२
वृहत्पराशरस्मृतिः। [दशमोभगर्भसंयुता चैत्रे द्वादशी तु महाफला । मासे तु माधवे शुक्लद्वादशी करसंयुता ॥२६६ वायव्येन युता शुक्ले शुचौ मूलेन वैष्णवी। नभस्याश्विनयोः पुण्या श्रावण्यजर्भसंयुता ।।२७० पौष्णर्भसंयुता चोर्जे मार्गे च कृत्तिकायुता । सहस्ये तिष्यकोपेता तपस्यादित्यसंयुता ॥२७१ पश्येद्गुर्वक्षसंयुक्ता द्वादशी पावनः स्मृता। नक्षत्रयुक्तास्वेतासु दत्तं दानाद्यनंतकम् ।।२७२ . मेषं च मेषसंक्रान्तौ गोवृषं वृषसक्रमे । शयना-ऽऽसनदानं च मिथुनोपगमे तथा ॥२७३ कर्कप्रवेशे सक्तून् हि प्रदद्याच्छर्करां तथा । सिंहप्रवेशे पात्राणां तैजसानां तथैव च ॥२७४ कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च । तुलाप्रवेशे धान्यानां बीजानामपि चोत्तमम् ।।२७५ कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च। धनुःप्रवेशे शस्त्राणां यानानां तु तथैव च ॥२७६ झषप्रवेशे सर्वेषामन्नानां दानमुत्तमम् । कुम्भप्रवेशे दानं तु गवामर्थे तृणस्य च ।
मीनप्रवेशेऽम्लानानां माल्यानामपि चोत्तमम् ॥२७७ दानान्यथैतानि मया द्विजेन्द्राः प्रोक्तानि कालेषु नरः प्रदाय । प्राप्नोति कामान्मनसा विमृष्टान् तस्मात्प्रशंसन्ति हि कालदानम्॥२७८