________________
८८६
वृहत्पराशरस्मृतिः। [दशमोपुमान्प्रद्युम्नवत् स स्यानारी स्यात्पार्वतीसमा । सौभाग्यरूपसंयुक्तो भुञ्जीताऽन्ते त्रिविष्टपम् ।।२०६ हिरण्यं दक्षिणायुक्तं सवस्त्रं भूषणान्वितम् । अलङ्कृत्य द्विजाग्रंथ तं परिधाप्य च वाससी ॥२०७ खण्डादि तोलितं पश्वाद्विप्राय प्रतिपादयेत् ।
सर्वकामसमृद्धात्मा चिरकालं वसेदिवि ।।२०८ उष्ट्र खराजौ महिषं च मेषमश्वं करेणुं महिषोमजां च । ब्रूयुः खरोष्ट्रीमविका मुनीन्द्राः हेमादियुक्तं सकलं च दानम् ।।२०६ वराणि रत्नानि च हैम-रूप्यं शुभानि वासांसि च कात्यताम्र। उपाधिमात्रं करभादि कृत्वा हेमादिदानं द्विज दीयते हि ॥२१०
केचिद्वदन्ति चैतानि कृत्वा हेममयानि च । सर्वोपस्करयुक्तानि देयानि हेमधेनुवत् ।।२११ अर्चयित्वा हृषीकेशं पुण्येऽह्नि विधिपूर्वकम् । अग्निशुद्धं सुवर्ण च विप्रायाहूय यच्छति ।।२१२ स मुक्त्वा विष्णुलोकं तु यदाऽऽगच्छति संसृतौ । तदाऽसौ तेन पुण्येन धनयुक्तो द्विजो भवेत् ॥१३ यो रूप्यमुत्तमं दद्यादथिने ब्राह्मणाय च । सोऽतीव धनसंयुक्तो रूपयुक्तश्च जायते ।।२१४ . माणिस्यानि विचित्राणि नानानामानि यो नरः । तथा तानं च कांस्यं च त्रपु वा सीसकादिकम् ।।२१५ यो दद्याद्भक्तितो विप्रः सोमलोकमवाप्नुयात् । स सम्भुज्य तु तं लोकं रूपवानिह जायते ।।२१६