________________
। नरः।
वृहत्पराशरस्मृतिः। [पञ्चमोय उत्पाछह सस्यानि सर्वाणि तृणचारिणः । जगत् सर्व धृतं यस्तु पूज्यन्ते किंन ते वृषाः ॥१०४ चरणाय विसृष्टं तु यस्य गोदशकं भवेत् । यद्रूपेण स्थितोधर्मः पूज्यन्ते किं न ते वृषाः ।।१०५ स्युः पाल्या यत्नतस्ते वै वाहनीया यथाविधि ।
स याति नरकं घोरं यो वाहयत्यपालयन् ॥१०६ । नाऽधिकाङ्गो न हीनाङ्गः पुष्पिताङ्गो न दूषितः ।
वाहनीयो हि शूद्रेण वाहयन्क्षयमश्नुते ॥१०७ वर्जयेद्दष्टदोषांश्च वाहने दोहने नरः। पाल्या वै यत्नतः सर्वे पालयन्च्छुभमाप्नुयात् ॥१०८ अन्नार्थमेतानुक्षाणः ससर्ज परमेश्वरः । अनेनाप्यायते सर्व प्रैलोक्यं सचराचरम् ॥१०६ अग्निवलति चान्नाथं वाति चान्नाय मारुतः । गृह्णाति चाम्भसा सूर्यो रसानन्नाय रश्मिभिः ॥११० अन्नं प्राणो बलं चानमन्नाजीवितमुच्यते । अन्नं च जगदाधारं सर्वमन्ने प्रतिष्ठितम् ।।१११ सर्वेषां देवतादीनामन्नं जीवः प्रकीर्तितः । तस्मादन्नात्परं तत्वं न भूतं न भविष्यति ॥११२ द्यौः पुमान्धरणी नारी अम्भो बीजं दिवश्च्युतम् । धु-धात्री-तोयसंयोगादनादीनां हि सम्भवः ॥११३ आपो मूलं हि सर्वस्य सर्वमप्सु प्रतिष्ठितम् । आपोऽमृतरसो ह्याप आपः शुक्र बलं महः ॥११४