________________
ऽध्यायः] गायत्रीमन्त्रवर्णनम् ।
७२१ चो तेजो द जलं यात् क्ष्मा गायत्र्यास्तत्त्वचिंतनम् । चतुर्विंशतितत्त्वानि प्रत्येकमक्षरेषु यः॥७४ गायध्याः संस्मरेद्योगी स याति ब्रह्मणः पदम्। तत्कारं पादयोन्य॑स्य ब्रह्म-विष्णु-शिवाकृतिम् ॥७५ शान्तं पद्मासनारूढं ध्यानादहति किल्विषम् । सकारं गुल्फयोन्य॑स्येदतसीपुष्पसन्निभम् ॥७६ पद्ममध्यस्थितं सौम्यं दहते चोपपातकम् । विकारं जक्योर्दीत ध्यायेदेतद्विचक्षणः ॥७७ ब्रह्महत्याकृतं पापं हन्यात्तद्धि स्मृतं क्षणात् । तुरकारं जानुदेशे तु इन्द्रनीलसमप्रभम् ॥७८ निर्दहेत् सर्वपापानि प्रहरोगमुपद्रवम् । उर्वोव विमलं ध्यायेच्छुद्धस्फटिकविधुतिम् ॥७६ विज्ञातं हन्ति तत्पापमगम्यागमनात् कृतम् । रेकारं वृषणे प्रोक्तं विद्युत्स्फुरिततेजसम् ।।८० मित्रद्रोहकृतं पापं स्मरणादेव नाशयेत् । णि गुह्यं श्वेतवणं तु जातिपुष्पसमद्युतिम् । गुरुहत्याकृतं पापं शोधयेद्धयानचिन्तनात् ॥८१ यं कट्यां तारकावणं चन्द्रवद्धिष्ण्यभूषितम् । योगिनां वरदं प्राहुब्रह्महत्याविशोधनम् ।।८२ भं (भकारंचालि) नभोवलिवर्णाभं मेवोन्नतिसमथुतिम् । ध्यात्वा कमलमध्यस्थं महद् दहति पातकम् ॥८३