________________
ऽध्यायः] ॐकारमन्त्रवर्णनम् ।
७१३ वासिष्ठजो ऽपि तं ब्रूयात् स्वभावं शब्दवेधसः । तैलधारामिवाच्छिन्नं दीर्घ घण्टानिनादवत् ॥२६ अवाग्जं प्रणवस्यायं यस्तं वेद स वेदवित् । स्थित्वा सर्वेषु शब्देषु सर्व व्याप्तमनेन हि । न तेन हि विना किंचिद्वक्तुं याति गिरा यतः ॥२७ उद्गीथमक्षरं ह्येतदुद्गीथं च उपासते। उपास्यो मध्यतस्त्वेष नादं विश्रामयेधृदि ।।२८। प्रणवाद्याः स्मृता वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयं प्रणवे सर्व तस्मात् प्रणवमभ्यसेत् ॥२६ ब्रह्माषं तत्र विज्ञेयमग्निश्च दैवतं महत् । ।
आद्यं छन्दः स्मरेत्तत्र नियोगो ह्यादिकर्मणि ॥३० उत्पन्नमेतत्तु यतः समस्तं व्यावृत्य तिष्ठेत् प्रलये ऽपि यत्र । एकाक्षरेणापि जगन्ति येन व्याप्तानि कोऽन्यः परमोऽस्ति तस्मात् ।। ध्येयं न जप्यं नच पूजनीयं तस्मान्न देवावरणीयमन्यत् । दुस्तारसंसारपयोधिमग्नताराय विष्णुः प्रणवः स पूज्यः ।।३२ उक्तमुद्देशतो ह्येतद् रूपमेकाक्षरस्य च । . जप्या च सततं देवी गायत्री साऽधुनोच्यते ॥३३
इति श्रीबृहत्पराशरीये धर्मशास्त्रे सुत्रतप्रोक्तायां स्मृत्यां षट्कर्मनिरूपणे प्रणवस्वरूपवर्णनं नाम तृतीयोऽध्यायः॥