________________
[ षष्ठो
पराशरस्मृतिः। भस्मना तु भवेच्छुद्धिरुभयोस्ताम्रकांस्ययोः । जलशोचेन वस्त्राणां परित्यागेन मृण्मयम् ॥३७ कुसुम्भगुड़कार्पासलवणं तैलसर्पिषी।। द्वारे कृत्वा तु धान्यानि गृहे दयाद्ध ताशनम् ।।२८ एवं शुद्धस्ततः पश्चात् कुर्याद्ब्राह्मणभोजनम् । त्रिशतं गा वृषञ्चैकं दद्याद्विप्रेषु दक्षिणाम् ।।३६ पुनर्लेपनया तेन होमजप्येन शुध्यति । आधारेण च विप्राणां भूमिदोषो न विद्यते ॥४० रजकी चर्मकारी च लुब्धकस्य च पुक्कसी। चातुर्वर्ण्यगृहे यस्य ह्यज्ञानादधितिष्ठति ॥४१ ज्ञात्वा तु निष्कृतिं कुर्यात् पूर्वोक्तस्याई मेव च । गृहदाहं न कुर्वीताप्यन्यत् सर्वश्च कारयेत् ।।४२ गृहस्याभ्यन्तरे गच्छेचाण्डालो यस्य कस्यचित् । तस्माद् गृहाद्विनिःसृय गृहभाण्डानि वर्जयेत् ॥४३ रसपूर्णन्तु यद्भाण्डं न त्यजेच कदाचन । गोरसेन तु संमिश्रर्जलैः प्रोक्षेत् समन्ततः ॥४४ ब्राह्मगस्य व्रणद्वारे पूयशोणितसम्भवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥४५ गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा। त्र्यहं स्नात्वा च पीत्वा कृमिदुष्टः शुचिर्भवेत् ।।४६ क्षत्रियोऽपि सुवर्णस्य पञ्च माषान् प्रदापयेत् । गोदक्षिणान्तु वैश्यस्याप्युपवासं विनिर्दिशेत् ॥४७