________________
( ४० )
कवि पल्द का लेख – पहले भाग में तथा जिनपतिसूरि का लेख इसी भाग में मुद्रित हो चुका है ।
सं० १२८५ श्री पूर्णभद्रगणि विनिर्मिते धन्यशालिभद्रचरित्रप्रान्ते
श्रीमद्गुर्जर भूमिभूषणमणौ श्रीपने पत्ने । श्रीमदुर्लभराजराज पुरतो यश्चैत्यवासि द्विपान् ।। निर्लोड्यागमहेतु युक्तिनरवरै वसिं गृहस्थालये । साधूनां समतिष्ठपन्मुनि मृगाधीशोऽप्रधृष्यः परैः || १॥ सूरिःस चांद्रकुलमानसराजहंसः, श्रीमजिनेश्वर इति प्रथितः पृथिव्यां ।
जज्ञेलसच्चरणरागभृदिद्ध,
शुद्धपक्षद्वयं शुभगतिं सुतरां दधानः ||२||
---
सं० १२६३ वर्षे द्वादशकुलकविवरणे उपाध्यायः जिनपाल :श्रीमच्चांद्रकुलांवरैकतरणेः श्रीवर्द्धमानप्रभोः, शिष्यः सूरिजिनेश्वरो मतिवचः प्रागल्भ्यवाचस्पतिः । आसी दुर्लभराजराजसदसि प्रख्यापितागारवद्वेश्मावस्थिति रागमज्ञ सुमुनित्रातस्य शुद्धात्मनः ॥ १ ॥ सं० १३१७ वर्षे श्रावकधर्म प्रकरण वृत्तिप्रान्ते लक्ष्मीतिलकोपाध्यायःप्रादोषानपहस्त्य कुग्रहकृतान् सिद्धान्तदृष्ट्यावसन्यध्वानंशुभसिद्धिलग्नमभितः प्रामाणिकत्वं नयन् । स्थाने दुर्लभराजशक्रगुरुतां प्रापत्सुचन्द्रान्वयो - तंसः सूरिजिनेश्वरः समभवत् त्रैविध्यवद्यक्रमः ॥ १ ॥
षट स्थानक प्रकरणम् पृष्ठ २