SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ustmen -in 8. विनपयितुं सुरत-वन. माघद्भरिद्विपमदरसाश्वीयलालानिपात-। क्लिन्नां स्विमामिव धनजनवातसंदर्भस्वेदात् ।।.. द्वारं स्वस्यांगणभुवमतिप्रेखितैस्तोरणानां । स्नेहादाश्वासयति मरुतां प्ररणेनेव शश्वत् ॥ १०४ ।। . मध्ये तस्याः श्रमणक्सत्ते मंडपो यः क्षणस्य। . सोऽयं कान्त्यानुहरति सतां तो सुधा मघोनः ।। मुक्ता चंद्रोदयपरिचितस्वर्णमाणिक्यभूषा-1 श्रेणी दीप्तो विविधरचनाराजितस्तंभशोभी ॥ १०५॥ मध्ये सिंहासनमनुपमं तस्य शक्रासनाभं । चेतश्चैतत्सुरवयतिसतां हृयपधानुकारम् ॥ .. सालंकारं सुघटित्तमहासंधिबन्धं सुवर्ण । - . स्वच्छच्छायं सुललितचतुःपादसंपनशौभम् ॥ १०६ ॥ दीप्रोपान्तः स्वसदशरुचा पादपीठेन नम्र-।. क्ष्माभृच्छ्रेणीमुकुटघटना कोमलीभूतधाम्ना ॥ पंक्त्योड़नाभिव गुणयुजा मौक्तिकस्वस्तिकेन । व्योम्नो लक्ष्मी किल निदधतोपेंद्र पादाश्चितेन ॥ १०७ ॥ –ત્યાને દુર્ગ એટલે કિલ્લે કેવો છે ? આ જગતમાં ઉંચી ડેક રાખેલ એવું શિવનું ઉજજવલ શરીર હેય નહિ તે, જાણે
SR No.032631
Book TitleSuryapurno Suvarna Yug Yane Suratno Jain Itihas
Original Sutra AuthorN/A
AuthorKesharichand Hirachand Zaveri
PublisherMotichand Maganbhai Choskhi
Publication Year1939
Total Pages436
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy