________________
સુરતને જૈન ઇતિહાસ.
कुत्राप्याचाचा (?) रकजनिताः संस्थिता कल्पवृक्षाः। प्रादुर्भूतास्तपगणपतिप्रौढपुण्यानुभावात् ॥ ९९ ॥ शिल्पिप्रष्टै रचितविविधानेक विज्ञानहृध । हिंगुल्वाथैः कनकखचितैर्वर्णकै वर्णनीयम् । दत्तानन्दं सहृदयहृदां वृन्दमर्हद्गृहाणां । चित्रश्चित्रं क इह न जनो वीक्ष्य चित्रीयतेऽन्तः ॥ १० ॥ मध्ये गोपीपुरमिह महाश्रावकोपाश्रयोऽस्ति । कैलासाद्रिप्रतिभट इव प्रौढ लक्ष्मीनिधानम् ॥ अन्तर्वार्हतमतगुरुप्रौढतेजोभिरुद्यज्-। ज्योतिर्मध्यस्थितमघवता ताविषेणोपमेयः ॥ १०१ ॥ भित्तौ भित्तौ स्फटिकसरुचौ कृट्टिमे कुट्टिमे च । संक्रामस्त्वं सुभग भविता स्यात्तलक्षस्वरूपः॥ युक्तं चैतत्तरणिनगरोपाश्रयस्यान्यथाश्री-। द्रष्टुं शक्या न खलु वपुषैकेन युष्मादृशापि ॥ १०२ ॥ तस्य द्वारांगणभुवि भवान् स्थैर्यमालंब्य पश्यन् । . साक्षाद् देवानिव नृजनुषो द्रक्ष्यति श्रादलोकान् ।। हस्त्यारूढानथ रथगतान् सादिनश्वार्थपो....(?) ध्यर्थाश्रोतुं रसिकहृदयाशंघमाटीकमानान् ॥ १०३॥