SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४२ ... श्रीमद्भगवद्गीता . और जो सब युक्तियुक्त असन्दिग्धार्थ-प्रतिपादक ब्रह्मसूत्र और ब्रह्मपद (“अथातो ब्रह्मजिज्ञासा” इत्यादि वेदान्त सूत्र और उपनिषत्वाक्य ) हैं, उसमें भी वर्णना की गई है। वह सब वर्णना विस्तर एवं दुःसंग्रह हैं। इसलिये भगवानने अर्जुनको क्षेत्र क्षेत्रज्ञ सम्बन्धमें संक्षेपसे कहना प्रारम्भ किया ॥५॥ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकश्च पञ्च चेन्द्रियगोचराः॥ ६ ॥ इच्छा द्वषः सुखं दुखं संघातश्चेतना धृतिः। एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ७॥ .. अन्वयः। महाभूतानि (भूम्यादीनि पञ्च सूक्ष्माणि भूतानि ) अहङ्कारः ( महाभूतकारणमहंप्रत्ययलक्षणः ) बुद्धिः ( अहङ्कारकारणं महत्तत्त्वं ) अव्यक्तमेव च ( मूलप्रकृतिः ) इन्द्रियाणि दश (श्रोत्रादोनि पञ्च ज्ञानेन्द्रियाणि वाक्पाण्यादीनि पञ्च कमेन्द्रियाणि ) एकं च (मनः) इन्द्रियगोचराश्च पञ्च ( तन्मात्ररुपा एव शब्दादयः आकाशादिविशेषगुणतया व्यक्ताः सन्तः इन्द्रियविषया पञ्च )-तदेवं चतुर्विशति तत्त्वान्युक्तानि । इच्छा, द्वषः, सुख, दुःख, संघातः ( शरीरं ), चेतना ( ज्ञानात्मिका मनोवृत्तिः), धृतिः (धैर्य)-एते चेच्छादयो दृश्यत्वात् न आत्मधम्मीः अपितु मनोधाः अतः क्षेत्रान्तःपातिनः। एतत् क्षेत्रं सविकार ( इन्द्रियादिविकारसहित ) -समासेन ( संक्षेपेण ) उदाहृतम् ( तुभ्यं मया उक्तमिति ) ॥ ६॥ ७॥ अनुवाद। महाभूत समूह, अहङ्कार, बुद्धि, अव्यक्त, दश इन्द्रिय और एक (मन), और पञ्च इन्द्रियविषय, इच्छा, द्वेष, सुख, दुःख, संघात ( शरीर ), चेतना और धृति; यही क्षेत्र है, जिसे संक्षे पसे विकार सहित कहा गया ॥६॥७॥ व्याख्या। ब्रह्माश्रया त्रिगुणात्मिका मायासे आकाश, आकाशसे वायु, वायुसे तेज, तेज से जल, जलसे पृथ्वी उत्पन्न हुई है, ये पाँचो महाभूत हुए। अर्थात् सब विकारोंमें (दूधमें घीके सदृश) प्राप्त हैं जो अविकृत सूक्ष्म भूत समूह, जिन भूतोंमें पञ्चीकरण नहीं हुआ, जो
SR No.032601
Book TitlePranav Gita Part 02
Original Sutra AuthorN/A
AuthorGyanendranath Mukhopadhyaya
PublisherRamendranath Mukhopadhyaya
Publication Year1998
Total Pages378
LanguageHindi, Sanskrit
ClassificationInterfaith
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy