________________
सहआ-उदगपहा, जलनिर्गमनमार्गाः निद्धमणपहाः, गृहात् सलिलं येषु निर्गच्छति । 'स्वार्थ' ये आत्मार्थ 'परिणामिता कृता इति, इतरथा 'पव्वइया [ठिय']त्ति काउं दंताल छेत्तकरिसण-घरछाययाणि करंति तत्थ अहिगरणदोसा, सवीसइराए मासे गए न भवंति । शेषश्चर्णितो विशेषो ज्ञेयः, ग्रन्थविस्तरभयान लिख्यते॥
सूत्रम् २२९--- 'जे इमे अज्जत्ताए समणत्ति अद्यकालीनाः ॥ सूत्रम् २३१ - 'नो से कप्पइ तं रयणिति भाद्रपदशुक्लपश्चमीमतिक्रमितुम् ॥ सूत्रम् २३२-'सव्वओ समंत'त्ति चतुदिक्षु एतत् प्रमाणम्, विदिक्ष्वपि । 'अहालंद'ति अल्पकालमपीत्यर्थः । जघन्यतः 'लंदंति उदकाः करो यावत् शुष्यतीति, उत्कृष्टतः पंच राइंदियाणि षण्मासान् वा अवग्रहे स्थातुमेकत्र ॥ सूत्रम् २३३जत्थ 'नइ'त्ति सततवाहिनी, 'निच्चसंदण'त्ति नित्यं स्रवणशीला स्तोकजलेति । 'एरवइ'त्ति कुणालाजनपदे एरवती नदी नित्योदकाऽर्द्धयोजनं वहति तादृशा ने कल्पते लच्छितुम् । जत्थ 'चक्किया' शक्नुयात् स्याद् राकं पादं जले द्वितीयं त्वाकाशे कृत्वा न विलोडंतो गच्छति तत्र कल्पते गन्तुं प्रत्यागन्तुं च । यत्र च न शक्नुयाद् गत्वा प्रत्यागन्तुम् तत्र न गच्छेत् ॥
सूत्रम् २३४-'एवं वृत्तपुञ्चति यद्येतदुक्तं भवति गुरुभिर्यदुत 'दापयेानाय त्वं तदा दातुं कल्पते न स्वयं ग्रहीतुमिति ॥ सूत्रम् २३६-'दावे भंते !' दापयेः 'पडिगाहे' त्वमपि गृह्णीयाः ।।
सूत्रम् २३७-'नवरसे'त्ति नवग्रहणात् कदाचित् पक्वान्नं गृह्यते । यद्यपि मद्यादिवर्जनं यावज्जीवितमस्त्येव तथापि कदाचिदत्यन्तापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥ सूत्रम् २३९-तहप्पगाराईति अदुगुंछितानि । 'कडाणि'त्ति तेहिं अन्नेहिं वा सावगत्तं गाहियाणि । 'पत्तियाणि' प्रीतिकराणि दानं प्रति । 'थेज्जाई स्थिराणि दानं प्रति । 'वेसासियाई' वैश्वासिकानि । 'सम्मतानि' सम्मतः स मुनिर्येषु प्रविशन् तानि । बहूनां सम्मतो नैकस्य द्वयोर्वा तानि अनुमतानि भवन्ति । 'अदक्खु' अदृष्ट्वा वइत्तए प्राचं वस्तु । 'सड्ढी' श्रद्धावान् गिण्हइ यत्यर्थम् ॥ सूत्रम् २४१-'पाओ निक्खम्म' प्रातर्निष्क्रमितुम् । 'वियडग'ति उद्गमादिशुद्धं ['भोचा' भुक्त्वा] 'पेचा' पोत्वा । से य 'संथरई' निर्वहति । 'पज्जोसवित्तए' परिवासित्तए ।
सूत्रम् २४३-'तो' त्रयो गोचरकालाः॥ सूत्रम् २४४- विकिह'त्ति अष्टमादूर्ध्व तपः ॥ सूत्रम् २४५-'तो पाणगा' त्रीणि पानकानि । 'उस्सेइम' पिहजलाइ । 'संसेइमं' पत्राणि उक्कालेउं सीयलेण जलेण सिञ्चति तं संसेइमं ॥ सूत्रम् २४८-आयामए' अवस्रावणम् । 'सोवीरं' काञ्जिकम् । 'सुद्धवियड' उष्णोदकम् ॥ मुत्रम २५०-- भत्तपडियाइ अनशनिनः। 'नो चेव णं ससित्थे' आहारदोषात् । 'पूए' गलिते । अपरिपूए कटाइ गले लग्गइ ।। सूत्रम् २५१'संखादत्ति' परिमितदत्तेः । 'लोणासायणं' स्तोकम् ॥ सूत्रम् २५२-'जाव उवस्सया' सप्तगृहाधिकम् । 'सनिय' सन्निवर्तयितुमात्मानमन्यत्र चरितुम्। उवस्मयस्स शय्यातरगृहस्य, सह शय्या
१“पर्युषणाकल्पटिप्पमके त्वेरावती नदी वालेऽकल्यस्वेनैव व्याख्याताऽस्ति, परं वृहरकल्पादि भिर्विसंवादित्वाद् विचार्यमेवैतद म्याख्यानमिति" इति कल्पकिरणापलीकृतः पत्र १८१-२॥