________________
वि से नामं, देवाणंदा रयणी निरइ त्ति वुच्चइ, लवस्स अच्ची नाम, पाणस्स मुत्तो नाम, थोवस्स सिद्धो नाम, करणं नाग, सव्वटुसिद्धो मुहुत्तो ॥ . सूत्रम् १२६–'जं रयणि०. भगवं जाव तं रयणि च णं जेहस्स'त्ति गोयमो 'अमुगगामे अमुगं बोहेहि तहिं गओ, वियालो जाओ, तत्थेव वुत्थो, नवरि पेच्छइ देवसन्निवाय, उवउत्तो, नायं, जहा-भयवं कालगओ, चितेइ-अहो ! भगवं निष्पिवासो, कहं वा वीयरागाणं नेहो भवइ !, नेहरागेण य जीवा संसारे अडंति, एथतरे नाणं समुप्पन्न । बारस वासे केवली विहरइ जहेव भयवं अइसयरहिओ, धम्मकहणा परिवारो य तहेव । पच्छा अजसुहम्मस्स निसिरइ गणं 'दीहाउओ'त्ति काउं । पच्छा अज्जसुहम्मस्स केवलनाणं समुप्पन्नं, सो वि बारस वरिसे विहरइ, जंबुस्स गणं दाउं सिद्धिं गओ। सूत्रम् १२७-तं रयणि नव मल्लई नव लेच्छई एते पारं आभोएइ प्रकासेति वा पाराभोगः । 'पोसहो' अवामंसाइ ते पौषधं कृतवन्त इति॥ सूत्रम् १३१-तं रयणि 'कुंथू अणुधरी नाम'ति कु:-भूमिस्तस्यां तिष्ठतीति कुन्थूः, अणुं सरीरं धरेइ त्ति अणुधरी ॥ सूत्रम् १४५दुविहा 'अंतगडभूमी' अन्तः कर्मणां भूमिः-कालो । सो दुविहो-पुरिसंतकरकालों परियायतकरकालो य। जाव अज्जजंबुनामो ताव सिद्धिपहो, जम्बूस्वामिनं यावत् सिद्धिगमनं न परतः। चत्तारि वासाणि भगवया तित्थे पवत्तिए सिज्झिउमारद्धा, एस परियायतकरकालो । तइए पुरिसजुगे जुगंतकडभूमी-वीरः १ सुधर्मस्वामी २ जम्बूस्वामी ३ च, एतत् पुरुषयुगत्रयम् ॥ सूत्रम् १४७--'नव वाससयाईति अस्या वाचनायाः ॥छ।
- सूत्रम् १४८-पासे अरहा 'पुरिसादाणीए? पुरुषाणां प्रधानः पुरुषोत्तम इति । अथवा समवायाङ्गवृत्तावुक्तम्-"पुरुषाणां मध्ये आदानीयः-आदेयः - पुरुषादानीयः" (पत्र १४-२)। उत्तराध्ययनबृहदवृत्तौ "पुरुषश्चासौ पुरुषकारवर्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः, पुरुषविशेषणं तु पुरुष एव प्रायस्तीर्थकर इलि रज्यापनार्थम् । पुरुषैर्वा आदानीयः-आदानीयज्ञानादिगुणतया पुरुषादानीयः" (पत्र २७०-२)॥ सूत्रम् १५६-तस्याष्टौ 'गणाः' समानवाचनाक्रियाः [साधु]समु-- दायाः, अष्टौ 'गणधराः' तनायकाः सूरयः। इदं च प्रमाणं स्थानाङ्गे (सूत्र ६१७) पर्युषणाकल्पे (सूत्र १५६) च श्रूयते । दृश्यते च किल आवश्यके अन्यथा, तत्र चोक्तम्-"दस नवगं, गणाण माणं जिणिदाणं ॥" (नियुगा० २६८) ति, कोऽर्थः ! पार्श्वस्य दश गणा गणधराच, तदिह द्वयोरल्पायुषत्वादिकारणेनाविवक्षाऽनुमातव्येति ॥छ॥ - सुत्रम २२४-'वासाणं सवीसइराए' चन्द्रसंवत्सरमधिकृत्यापदिश्यते जेण सूत्रम् २२५-किंनिमित्तं ! पाएण सहा कडाणि, पासेहिं ' उकंपियाणि ' धवलितानीति, उरि लित्ता, 'गुत्ता' वृतिकरण-द्वारपिधानादिमिः, [कुड्डा] घडा, भूमी 'मट्ठा' लन्हीकया, समंता [मट्ठा] सम्मट्ठा,
१ यद्यपि सत्रादर्शषु किरणावल्यादिवृत्तिषु च "मुडुत्ते पाण्" इति पाठ आहतो दृश्यते, तथापि चूर्णि-टिप्पनकयोः “मुत्ते पाण्" इति पाठानुसारेणैव व्याख्यानं वर्तत इति ॥ २ अमावास्यायामित्यर्थः ॥