________________
वर्तते तं तथा । वाचनान्तरे 'विजयवेजइयंति दृश्यते, तत्र चातिशयेन विजयो विजयविजयः स प्रयोजनं यत्र तद् विजयवैजयिक वापनकं कारवेह ति ॥ सूत्रम् ९९-'ठिईवडिये स्थिती-कुलस्य लोकस्य वा मर्यादायां पतिता-आगता या पुत्रजन्ममहक्रिया सा स्थितिपतिता अतस्ताम् ॥ सूत्रम् १००-'दसाहियाए' 'दशाहिकायां' दशदिवसप्रमाणायां 'जाये य' यागान् पूजाविशेषान् ‘दाये य' दायांश्च दानानि 'भाये य' भागांश्च विवक्षितद्रव्यांशान् ॥ सूत्रम् १०१-'चंदसूरदंस' चन्द्रसूर्यदर्शनाभिधानमुत्सवम् । 'जागरिय' रात्रिजागरणरूपमुत्सवविशेष षष्ठीजागरणमित्यर्थः । 'निव्वत्ते असुइ' 'निर्वृत्ते' अतिक्रान्ते अशुचीनां जातकर्मणां करणमशुचिजातकर्मकरणं तत्र । 'संपत्ते बारसाहे' सम्प्राप्ते द्वादशाख्यदिवसे, अथवा द्वादशानामहां समाहारो द्वादशाहम् तस्य दिवसो द्वादशाहदिवसः, येन स पूर्यते तत्र कापि वर्धापनकविधिदृश्यतेऽयम् । 'तस्सेव नियगसयणे'त्यादि 'नायाणं'ति नाया नाम-जे उसभसामिस्स सइणिज्जगा ते ज्ञाताः, शेषं सुगमम् । असणं ४ 'आसाएमाणा' ईषदास्वादयन्तो. बहु च त्यजन्त इति इक्षुखण्डादेरिव । 'विरसाएमाणा' विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खजूरादेरिव । स्वाद्यविशेष 'परिभाए' ददतः । 'परिभुजे' सर्वमुपभुञ्जानाः अल्पमप्यपरित्यजन्तो भोज्यम् ॥ सूत्रम् १०२'जिमियभुत्तुतराए' जेमिताः भुक्तवन्तः भुक्तोत्तरकालम् । किम्भूताः सन्तः ! 'आयन्ता' आचान्ताः शुद्धोदकयोगेन चोक्खा' चोक्षाः पसिस्थायपनयनेन, अत एव परमशुचिभूता नाम कुर्वन्ति ॥ सूत्रम् ११०-दीक्षाग्रहणसमये लो[कान्ति]काः 'ताहिं इटाहि' ताभिर्विवक्षिताभिः 'वागूर्हिति वाग्भिः, यकाभिश्वानन्द उत्पद्यत इति भावः । 'इष्टाभिः' इष्यन्ते स्म यास्ताभिः । 'कान्ताभिः' कमनीयाभिः । 'प्रियाभिः' प्रेमो पादिकाभिः । विरूपा अपि कारणवशात् प्रिया भवन्त्यत उच्यते-'मनोज्ञाभिः' शुभस्वरूपाभिः । मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह-'मणामाहिं' मनोऽमन्ति-गच्छन्ति यास्तास्तथा ताभिः । उदारेण-उदात्तेन स्वरेण प्रयुक्तत्वाद् अर्थेन वा युक्तत्वादुदाराभिः । कल्य-आरोग्यं अणन्तिशब्दयन्तीति कल्याणास्ताभिः । शिवस्य-उपद्रवाभावस्य सूचकत्वात् शिवाभिः । धनं लभन्ते धनेन वा साव्यो धन्यास्ताभिः । मङ्गले-दुरितक्षये साध्यो मङ्गल्यास्ताभिः । सह श्रिया-वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति अभिनंदमाणा य०॥ सूत्रम् १११–'अप्पडिवाई नाणसणे' अप्रतिपाति वर्द्धमानकमवधिज्ञानमवधिदर्शनं च ताभ्यामवलोकयति आत्मनो निष्क्रमणकालमिति । अथवा 'अहोहिए'त्ति "अभंतरोधी" इति चूर्णिः। 'चेचा हिरनं' त्यक्त्वा 'हिरण्यं' रूप्यम् , अघटितसुवर्णमित्येके । त्यक्त्वा सर्वपदेषु योग्यम् , । 'स्वर्ण' घटिताघटितम् , 'राज्य' स्वाम्यमात्यराष्ट्रकोशदुर्गसुह
बलसप्ताङ्गकलितम् , “धनं' गणिमधरिममेयपारिच्छेयरूपम् , 'राष्ट्र देशश्च' एकार्थे, 'बलं' हत्यश्वरथ-पदातिरूपम्। वाहनानि यथा-यानानि-शकटानि, जुग्गं-गोल्लविषयप्रसिद्ध जम्पानम् , शिविकाकूटाकाराच्छादितजम्पानरूपा, स्यन्दमानिका पुरुषप्रमाणजम्पानविशेषः, गिल्ली-हस्तिन उपरि कोलराफारा,
१ पत्र प्रत्यन्तरेषु स्पन्दमानिका इत्यपि पाठो प्स्यते, किस स्यन्दनन्दानुकारितया 'स्यन्दमानिका'पाठः पुतरां युक्तर भामाति ॥