________________
धान्यसञ्चयाः, निही इव लक्षदिप्रमाणद्रव्यस्थापनाति 'महानिहाणाई वंति' भूमिगतसहस्रादिसंख्या द्रव्यसञ्चयाः । से जाई इमाई पुरापोराणाई ' पुराप्रतिष्ठितत्वेन पुराणानि पुगपुराणानि । अत एव 'पहीण' स्वल्पीभूतस्वामिकानि । 'पहीणसेउयाई' प्रहीणा:-अल्पीभूताः सेक्तारः-सेचकाः धनप्रक्षेप्तारो येषां तानि तथा प्रहीणमार्गाणि वा । 'पहीणगोत्ता' प्रहीणं-विरलीभूतं मानुषं गोत्रागारं-तस्वामिगोत्रगृहं येषां तानि तथा । 'उच्छन्नसामियाई' निःसत्ताकीभूतानि । उच्छन्नशब्दः प्रहीगशब्दस्थाने वाच्यः सर्वपदेष्विति, शेषं पूर्ववत् । 'सिंघाडएस वा' सिद्धाटकं-फलविशेषः, स्थापनाA,त्रिक-तिसणां मार्गाणां मीलनम्।-, चतुष्कं-चतुणी पथां मीलनम+,चत्वरं-बहूनां पां मिलनम् ,चतुर्मुखं-चतुर्मुखदेवकुलिकावत,महापथःराजमार्गः, 'गामटाणेसु वा' तत्र करादिगम्या ग्रामाः, आकरा:-लोहाद्युत्पत्तिममयः, नैतेषु करोऽस्तीति न. कराणि, खेटानि-धूलीप्राकारोबेतानि, कर्बटानि-कुनगराणि, मडग्बानि-सर्वतोऽर्द्धयोजनात परतोऽवस्थितप्रामाणि, द्रोणमुखानि-येषां जलस्थलपथावुभावपि स्तः, पत्तनानि-येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आश्रमाः-तीर्थस्थानानि मुनिस्थानानि वा, “ मुनीनां स्थानमाश्रमः " (.. . ) इति वचनात् , संबाहः-समभूमौ कृषि कृत्वा येषु दुर्गभूमि[भूते]षु धान्यानि कृषीवलाः संवहन्ति रक्षार्थम् , सन्निवेशाः सार्थकटकादेः, घोषाः-गोकुलानि । ग्रामस्थानेषु-उद्वसितेष्विति, एवं नगरस्थानेषु वा । 'ग्राम. निर्द्धमनेषु' ग्रामजलनिर्गमेषु, एवं नगरनिर्द्धमनेषु । आपणानि-हटानि व्यवहारस्थानानि तेषु । 'देवकुलेषु वा' यक्षांशवायतनादिषु। 'सभासु' राजसभादिषु । आरामाः-विविधलतोपेताः, ये कदल्यादिप्रच्छनगृहेषु खीसहितानां पुंपा क्रीडास्थानभूतास्तेषु । उद्यानानि-पत्र-पुष्प-फल-च्छायोपगवृक्षोपशोभितानि, बहुजनस्य विविधवेषरयोन्नतमानस्य भोजनार्थ यानं-गमनं येष्विति । वनेषु वनषण्डेषु वा, वनानीति-एकजातीयवृक्षाणि, वनषण्डाः-अनेकजातीयोत्तमवृक्षाः । सुसाणेषु-स्मशानगृहेषु पितृवनेषु, सुन्नागारेसु-शून्यगृहेषु, गिरिकन्दरागृहेषु, शान्तिगृहेषु-शान्तिकर्मस्थानेषु,शैलगृहेषु-पर्वतमुत्कीर्यकृतेषु गृहेषु, उपस्थानगृहेषु-आस्थानमण्डपेषु, भवनगृहेषु-कुटुम्बिवसनगृहेष्विति । वाशब्दः सर्वपदेषु दृश्यः । 'सन्निखित्ताई' सम्यग् निक्षिप्तानि “सन्निहियाई सम्यग् निधानीकृतानि-गुप्तानिअनेकोपायैः पिधानादिभिः तिष्ठन्ति तानि सिद्धार्थराजभवने 'साहरंति' प्रवेशयन्ति निक्षेपयन्ति तिर्यग्लोकवासिनो जम्भका देवाः शक्रवचनेनेति ॥ सूत्रम् ८६'गभत्ताए अवइन्ने तप्पभिई च णं अम्हे हिरन्नेण'मित्यादि, हिरण्यं-रूप्यम् , अघटितसुवर्णमित्येके, सुवर्णेन-घटिताघटितेन, विउलधणेण इह धनं गणिमादि ४, धान्यानि-चतुर्विशतिः यवगोधूमादीनि, राज्यंराष्ट्रादिसमुदयात्मकम् , राष्ट्र च-जनपदम् , कोश-भाण्डागारम् , कोष्ठागार च-धान्यगृहम्, बलं च हस्त्यादिसैन्यम्, वाहनं च-वेगसरादिकम् , कणयं-सुवर्णम् , रत्नानि-कर्केतनादीनि, मणयः-चन्द्रकान्तायाः, मौक्तिकानि-शुक्तिआकाशादिप्रभवानि, शङ्का:-प्रतीताः, शिलाप्रवालानि विद्रुमाणि, अन्ये त्याहुः-शिलाः-राजपट्टादिरूपाः, प्रवालं-विद्रुमम् , रक्तरत्नानि-पभरागादीनि इत्येवमादिकेन । 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यम् । प्रीत्या सत्कारेण-वस्त्रादिना ॥ सूत्रम् ९२-'तं गम्भं १ ताः सरकाः सेवकाः ॥ २ पर्याहारप्रवेशः निर्गमप्रवेश इत्यर्थः ।
..