________________
२५१) तत्रैकावली-विचित्रमणिमयी । मुक्तावली-केवलgame काकापली-सौवर्षमणिमयी । रत्नावलीरत्नमयी । मजदं केयूरं च-बाहाभरणविशेषः, एतयोश्च यपि नामको कार्यतोना नापीहाकारविशेषाद् भेदोऽवगन्तव्यः । कटकं-कलाचिकाभरणविशेषः । तुटिक-बाहुरक्षिका । कटिसूत्र-सारसना, रत्न. मयक्षुद्रघण्टिकाकलिता स्त्रीणां सा भवति । दशमुद्रिकानन्तकं-हस्ताङ्गुलिमुदिकादशकम् । वक्षःसूत्रहृदयाभरणभूतं सुवर्णसङ्कलम् । 'वेच्छीसुत्तंति पागन्तरम्, तत्र वैकक्षिकासूत्र-उत्तरासगफरिधानीयं सङ्कलकम् । मुस्वी-मुरजाकारमाभरणम् । कण्ठमुरवी-तदेव कण्ठासन्नतरावस्थानम् । प्रलम्ब-झुम्बनकम् । कुण्डलानि-कर्णाभरणानि । मुकुटः-शिरोभूषणम् । 'चूडामणिः-केशालंकरणम् । वाचनान्तरे त्क्यमलकारवर्णक: सामाल्लिखित एव श्यते । 'स्यणसंकडुकर्ड'ति रत्नसङ्कटं च तदुत्कटं च-उत्कृष्टं रत्नसकटोत्कटम् । 'गंथिम' इह प्रन्थिमं-न्धननिर्वृत्तं सूत्रप्रक्तिमालादि । केष्ठिम-वेष्टननिष्पन्नं पुष्पलैम्भूसकादि । पूरिमं-येन वंशशलाकामयं पञ्जरकादि कुर्चादि का पूर्यते । सहातिमं तु-यत् परस्परतो नालसङ्घातेन सचात्यते । 'अलंकिम' अलङ्कृतश्चासौ-कृतालङ्कारोऽत एव विभूषितश्च-सञ्जालविभूषश्चेत्यलङ्कृतविभूषितः। बेरुलियभिसंतदंति भिसंत-दीप्यमानदण्डम्। 'पलंक्सकोस्टिभलवाम'सकोरिण्टकानि-कोरिण्टकपुष्पगुच्छयुक्तानि माज्यदामानि-पुष्पमाला यत्र । 'चंदमण्डलनिर्भ' परिपूर्णचन्द्रमण्डलाकारं उपरि धृतं यैत्राऽऽस्ते तत्तथा । 'नाणामणिकनग' नानामणिकनकरत्नानां विमलस्य महार्हस्य तफ्नीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययोस्ते तथा । कनकत्तपनीययोः को विशेषः ! उच्यते-कनकं पीतम् , तपनीय रक्तमिति । 'चिल्लिआउ'त्ति दीप्यमाने, लीने इत्येके । 'संखककुंद 'त्ति शशाङ्ककुन्द-दकरजसाममृतस्य मथितस्य सतोयः फेनपुनः तस्य च सन्निकाशे ये ते. तथा । इह. च सः रत्नविशेष इति । 'चामराओ देवपिः चामशब्दो नपुंसकलिङ्गने सढस्तथापीह स्त्रीलिङ्गतमा निर्वित, तमेव कचिद् रुवित्वादिति । 'अणेगगणनायग' तत्रानेके गणनायकाः प्रलिमहत्ता दण्डनाशका:- सापालाः, सजान:-माण्डलिकाः, ईश्वराः-युवराजाः, तलवराः-नापतिप्रदत्तपहबन्धणिभूषिता. सबस्थानीयाः, माडम्बिकाः-छिन्नमडम्बाधिपाः, कोटुम्बिकाः-कतिपयकुटुम्बप्रभवोऽलगा मन्त्रिणा प्रतीताः, महामन्त्रिणः मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका इति कुदाः, गणकाः-गणितज्ञा ज्योतिषिकाः, भाण्डागारिकाः इत्यन्ये, दौवारिकाःप्रतीहाराः, अमात्याः-राज्याधिष्ठायकाः,चेटाः-पादमूलिकाः, पीठम :-आस्थाने आसनासीनसेवकाः, वयस्याः इत्यर्थः, नगरांः-नगरवासिप्रकृतयः, नंगरं इह सैन्यनिवासिप्रकृतयः एतदपि दृष्टम् ,, निगमा: कारणिका वणिजो वा, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविमूषितोत्तमाङ्गाः, सेनापतफ-सैत्यनाक्काः, सार्थवाहाःप्रतीताः, दूताः अन्येषां राजादेशनिवेदकाः, सन्धिपाला!-राज्यसन्धिरक्षकाः, एतेषां द्वन्द्वरतैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः । 'सविं' साई सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात् परिवृतः-परिकरित इति ॥ सूत्रम् ६३-अहियपेच्छणिज्जं 'महग्यवरपट्टणुग्गय महाा च १ एतदर्थज्ञापिका टिप्पणी अष्टमपत्र मुद्रितेति तत एवं द्रष्टव्या॥'लम्बूसकादि जे० ॥ यद् रोजते त क . . .. . ... .