________________
१०५
गतिया आयरिया — दाए भंते !' दाते गिलाणस्स मा अप्पणी पडिग्गाहे चातुम्मासिगादिसु ॥ सूत्रम् २३५–'पडिग्गाहे भंते ! 'त्ति अप्पणो पडिग्गाहे अज गिलाणस्स अण्णो गिहिहि ति ण वा भुंजति । अध दोण्ह वि गेण्हंति तो पारिद्वावणियदोसा । अपरिहवेते गेलण्णादि ॥ सूत्रम् २३६-दाए पडिग्गाहे गिलाणस्स अप्पणो वि, एवाऽऽयरिय-बाल-वुड्ढ-पाहुणगाण वि वितिण्णं, स एव दोसो, मोहब्भवो, खीरे य धरणे आत-संजमविराधणा॥ सूत्रम् २३८--"वासा० अत्थेगतिया" आयरियं वेयावच्चकरो पुच्छति गिलाणं वा, इतरधा पारिद्वावणियदोसा। गिलाणोभासितयं मंडलीए ण छुब्भति, अणोभासियं छुम्भति । से य वदेज्जा अट्ठो अमुएण एवतितेण वा, 'से'त्ति वेयावच्चकरे । 'विण्णवेति' ओभासति । से य पमाणपत्ते दाता भणति-पडिग्गाहे, तुम पि य भोक्खसि तोदणं दवं पाहिसि । गरहितविगति पैडिसेधति, अगरहितं जामेत्ता णिव्बंधं च तं च फासुगं अस्थि ताहे गेण्हति, गिलाणणिस्साए ण कप्पति घेत्तुं ॥ सूत्रम् २३९--" वासावास० अत्थि" ' तहप्पगाराइं' अदुगुंछिताणि कुलाणि । 'कडाणि' तेण अण्णेण वा सावगत्तं गाहिताणि दाणसड्ढत्तं वा । पत्तियाई' धृतिकराई। 'थेज्जाई' थिराइं प्रीतिं प्रति दाणं च । 'वेसासियाणि ' विस्संभणीयाणि तहिं च धुवं लभामि अहं, ताणि अस्संसयं देंति । ['सम्मयाइं] सम्मतो सो तत्थ पविसंतो। 'बहुमयाई' बहूण वि स सम्मतो ण एगस्स दोण्हं वा बहूण वि साहूर्ण देंति । 'अणुमताई' दातुं चेव जत्थ, [ तत्थ ] से णो कप्पति अद्दट्टुं वइत्तएअस्थि ते आउसो ! इमं वा इमं वा ! । जति भणति को दोसो ! बेइ-तं तुरित श्रद्धावान् सड्ढी ओदणसत्तुग-तलाहतिया वा पुव्वकड्ढिते उण्होदए ओदणो पेज्जा वा सगेहे परगेहे वा पुव्वभावितेण उसिणदवेण समितं तिम्मेति, तलाहतियातो आवणातो आणेति, सत्तुगा किणंति, पामिच्चं वा करेंति ॥ सूत्रम् २४०-एगं गोयरकालं सुत्तपोरिसिं कातुं अत्थपोरिसिं कातुं एकं वारं कप्पति ॥ . सूत्रम् २४१चउत्थभत्तियस्स त्ति, 'अयमिति' प्रत्यक्षीकरणे एवतिए 'त्ति वक्ष्यमाणो विसेसो पढमातो-प्रातः ण चरिमपोरिसीए ‘वियर्ड' उग्गमादिसुद्धं । णऽण्णत्थ आयरिय० उवज्झाय० गिलाण० खुड्डतो वा । संलि. हित्ता संपमज्जित्ता धोवित्ता 'पज्जोसवित्तए ' परिवसित्तए।ण संथरति थोवं तं ताहे पुणो पविसति ॥ सूत्रम् २४२--छठस्स दो गोयकरकाला । किं कारणं ! सो पुणो वि कल्लं उववासं काहिति, जति खंडिताणि तत्तियाणि चेव कप्पंति । कीस एगवारा गेण्हितुं ण धरेति ! उच्यते-सीतलं भवति संचय. संसत्त-दीहादी दोसा भवंति, भुत्ताणुभुत्ते य बलं भवति, दुक्खं च धरेति त्ति। मूत्रम् २४३-- एवं अट्ठमस्स वि तिण्णि ॥ सूत्रम् २४४--व्यपगतं अष्टं व्यष्टं विकृष्ट वा, तिण्णि वि गोयरकाला 'सव्वे ' चत्तारि वि पोरुसितो। आहाराणंतरं पाणग- सूत्रम् २४५--णिच्चभत्तिगस्स 'सव्वाई' जाणि पाणेसणाए भणियाणि । अधवा वक्ष्यमाणानि नव वि उस्सेतिमादीणि ॥ सूत्रम् २४६-- चउत्थभत्तियस्स तओ-'उस्सेदिमं ' पिटं दीवगा वा । ' संसेदिम' पण्णं उक्कड्ढेउं सीयलएणं सिच्चति । 'चाउलोदगं' चाउलधोवणं ॥ सूत्रम् २४७--छ? 'तिलोदगं' लोविताण वि तिलाण धोवणं १ बितीणं प्रत्यन्तरेषु ॥२ परिसिंपति प्रत्यन्तरेषु॥
૨૭.