________________
१०४
समो वि से णामं, देवाणंदा रयणी निरिति त्ति वच्चति, लवस्स अच्ची णाम, पाणुस्स मुत्तो, थोवस्स सिद्धणाम, करणं णाग, सव्वदृसिद्धो मुहुत्तो ॥ सूत्रम् १२६-१२७–पारं आभोएति-प्रकासेति पाराभोगः, पोसहो अवामसाए त्ति । तम्मि णातए पेजबंधणं-णेहो तं वोच्छिष्णं । गोतमो भगवता पट्ठवितो-अमुगगामे अमुगं बोधेहिं । तहिं गतो वियालो य जातो, तत्थेव वुत्थो । णवरि पेच्छति रत्ति देवसष्णिवातं, उवउत्तो, णातं-जहा भगवं कालगतो । ताहे चिंतेति-अहो ! भगवं णिप्पिवासो, कधं वा वीतरागाण णेहो भवति !, णेहरागेण य जीवा संसारं अडंति, एत्थंतरा णाणं उप्पण्णं । बारस वासाणि केवली विहरति जहेव भगवं, णवरं अतिसयरहितो । धम्मकहणा परिवारो य तहेव । पच्छा अञ्जसुधम्मस्स णिसिरति गणं 'दीहायु 'त्ति कातुं । पच्छा अज्जसुधम्मस्स केवलणाणं उप्पण्णं, सो वि अट्ट वासे विहरेत्ता केवलिपरियाएणं अज्जजंबुणामस्स गण दातुं सिद्धिं गतो॥ सूत्रम् १३१-कु:-भूमी तस्यां तिष्ठतीति कुन्थू, अणुं सरीरगं धरेति अणुंधरी॥ सूत्रम् १४५-दुविधा 'अंतकरभूमि 'त्ति अन्तःकर्मणां भूमी-कालो सो दुविधो-पुरिसंतकरकालो य परियायतकरकालो य। जाव अज्जजंबुणामो ताव सिवपहो, एस जुगंतकरकालो । चत्तारि वासाणि भगवता तित्थे पवत्तिते तो सिज्झितुमारद्धा एस परियायंतकरकालो । ततिए पुरिसजुगे जुगंतकरभूमी ॥ सूत्रम् १४६-पणपण्णं पावा, पणपण्णं कल्लाणा, तत्थेगं मरुदेवा ॥ सूत्रम् २०१–णव गणा एक्कारस गणधरा ' दोण्हं दोण्हं पच्छिमाणं एक्को गणो । जीवंते चेव भट्टारए णैवहिं जणेहिं अज्जसुधम्मस्स गणो णिक्खित्तो 'दीहातुगो'त्ति णातुं ॥ सूत्रम् २२४--समणे भगवं महावीरे। चंदसंवच्छरमधिकृत्योपदिश्यते, जेणं जुगादी सो। वासाणं सवीसतिराते मासे । किणिमित्तं ? पाएण सअट्ठा कडिताई पासेहितो, उकंपिताणि उवरिं, लित्ता कुड्डा, घट्ठा भूमी, 'मद्रा' लण्हीकता, समंता मट्ठा सम्मट्ठा, खता उदगपधा निद्धमणपधा य, सअट्टा जे अप्पणो णिमित्तं परिणामिया कता, इधरा ' पब्वइता ठित 'त्ति कातुं दंताल-छेत्तकरिसण-घरछयणाणि य करेंति तत्थ अधिकरणदोसा, सवीसतिराते मासे गते ण भवंति ॥ सूत्रम् २३२-" वासावास पज्जोसविए कप्पति" सुत्त, 'सव्वतो समंत 'त्ति सव्वतो चउदिसि पि सकोसं जोयणं खेत्तकप्पप्पमाणं, अडविजलकारणादीसु तिदिसि बिदिसि एगदिसि वा भयितं । 'अहालंदमवि' अथेत्ययं निपातः, लन्दमिति कालस्याख्या, जहणं लंद उदउल्लं, उक्कोसं पंच रातिदिया, तयोरन्तरं मध्यम् । यथा रप्रकृतिरपि अरप्रकृतिरपि एवं लंदमपि अलन्दमपि मासो जाव छम्मासा जेठोग्गहो । सूत्रम् २३३-" वासावासं० सकोसं जोयणं गंतुं पैडियत्तए " दगघट्टा ग्रो एरवतिकुणालाए अद्धजोयणं वहति तत्थ वि ण उवहम्मति । थलागास ण विरोलेंतो बच्चति ॥ मूत्रम् २३४- अत्थे
.
१ अत्र प्रभूतेष्वादशेषु बारस पासे इति पाठो दृश्यते ॥२वहिं गणहरेहि अज्ज' प्रत्यः॥ ३ °कृत्योपदिश्यते प्रत्य० ॥ ४ पडिपत्तते प्रत्य० ॥ ५ मा इति सप्तसंख्याद्योतकोऽक्षराकः, सप्त दकसहाधवा इत्यर्थः ॥