________________
'महता' इति पधाणेण, गीतवादितरवेणं 'ति भणिहिति, 'आहतेण 'ति निच्चाणुबद्धणं अक्खाणगबद्धण वा, एवंवादिणा णडेण-णच्चिएणं, गीण-ससदिएणं, वाइएणं-आतोज्जाभिघातसदेणं, आतोज्जेक्कदेसोऽयम् , तन्त्री-प्रतीता, तलं-हत्थपुडं, तालं-कंसालिया, तुडियाणि-वादित्ताणि, एतेसिं घणोवमेणं मुरवाण य पडुणा वि सद्देणं पवादितरवेणं ॥ सूत्रम् ६०–'हितानुकंपएणं देवेणं "ति हितो सक्कस्स अप्पणो य, अणुकंपतो भगवतो॥ सूत्रम् ६१-६२-'अट्टणसाला' वायामसाला । सतं वाराओ पक्कं जं तं सतपागं, सतेणं [वा] काहावणाणं । ' पीणणिज्जेहिं 'ति रसादिधातुसमकारीहिं । ' दीवणिज्जेहिं' अग्गिजणणेहिं । 'दप्पणिज्जेहिं ' बैलकरहिं । 'मदणिज्जेहिं ' वैम्महवद्धणेहिं। 'तिप्पणिज्जेहिं । मंसोवचयकरहिं । 'छेदा' बावत्तरीकलापंडिता । 'दक्खा' कजाण अविलंबितकारी । ' पट्ठा' वाग्मिनः । 'निउणा' कलाकुसला । ' सुद्धोदगं' उण्होदकं । गणणायगा' प्रकृतिमहत्तरया, 'डण्डणायका' [सणावइणो ], 'ईसरा' भोइया, तलवरपट्टबद्धा तलवराः राजस्थानीया इत्यर्थः, माडंबिया' पच्चंतराइणा, कोडंबिया' गाममहत्तरा ओलग्गगा य, 'इब्भा' णेगमाविणो वणिया, 'सेट्ठी' पट्टवेंटणे तदधिवो, 'महामंती' हस्थिसाहणावरिगो, 'गणगा' भंडारिया, 'अमच्चो' रज्जाधिहायगो, 'चेडगा' पादमूलिगा, 'पीढमहा' अत्थाणीए आसणासीणसेवगा, 'णगर' मिति पगतीतो, 'णिगमा' कारणिया, 'संधिवाला' रज्जसंधिरक्खगा ॥ सूत्रम् ७८-'जीवितारिहं पीतिदाणं 'ति जावज्जीवं पहुप्पितुं जोग्गं ॥ सूत्रम् १०७–'पेत्तेज्जए 'त्ति पित्तियए। सूत्रम् १११-'आहोधिए' त्ति अभंतरोधी । 'पाईणगामिणी' पुन्वदिसागामिणी छाया ॥ सूत्रम् ११३-'मंजुमंजुणा घोसेण अपडिबुज्झमाणे 'त्ति ण जति को कि जंपति ॥ मूत्रम् १२०-'विजयावत्तस्स चेतियस्स' विजयावत्तं णामेणं, 'वियावत्तं वां' व्यावृत्तं चेतियत्तणातो, जिष्णुजाणमित्यर्थः । 'कटकरणं' क्षेत्रम् ॥ सूत्रम् १२१-१२२' आवीकम्मं ' पगासकम्मं । —रहोकम' पच्छण्णं कतं । सेस कण्ठं जाव “ अट्ठियगामणीसाते पढम अंतरवास वासावासं उवागते" भन्तरे वासः अन्तरवासः। अन्तरवास इति वासारत्तस्याऽऽख्या। उक्तश्च-"अंतरघणसामलो भगवं । " 'पावा' देवेहिं कतं णाम, जेण तत्थ भगवं कालगतो। रज्जुगा-लेहगा, तेसिं सभा रज्जुयसभा, अपरिभुजमाणा करणसाला । छतुमत्थकाले जिणकाले य एते वासारत्ता। 'पणियभूमी', वजभूमी॥ सूत्रम् १२३-'कत्तियमासे कालपक्खे चरिमा रतणी' अवामंसी । कालं-अन्तं गतः कालगतः कायट्ठितिकालाद् भवद्वितिकालाच्च । वीतिकतो संसारातो । सम्मं उज्जातो ण जधा अण्णे, समस्तं वा उज्जातः । जाति-जरा-मरणस्स य बंधणं-कम्मं तं छिण्णं । 'सिद्धः' साधितार्थः । 'बुद्धः ' ज्ञः । मुक्तो भवेभ्यः । सर्वभावेन निर्वृतः परिनिर्वृतोऽन्तकृतः । सव्वदुक्खाणि-संसारियाणि पहीणाणि सारीराणि माणसाणि य । बितितो चंदो संवच्छरो, पीतिवद्धणो मासो, गंदिवद्वणो पक्खो, अग्गिवेसो दिवसो, उव
१ यम् , तंतिपया तन्त्री प्रत्य● । यम्, तंतिपया तन्त्री प्रत्य. ॥ २ बन्नकरेहिं प्रत्यन्तरेषु ॥३ चम्मद्विवद्धणेहिं प्रत्यन्तरेषु ॥ ४ बद्धवेंटणो प्रत्यन्तरेषु ॥ ५ आवामंसा प्रत्यन्तरेषु ॥ ६ सा काला । अन्तं प्रत्यः ॥