________________
१०६
मरहट्टादीणं । 'तुसोदगं' वीहिउदगं । जवधोवणं जवोदगं ॥ सूत्रम् २४८--'आयामगं' अवस्सावणं। 'सोवोरगं' अंबिलं ॥ सूत्रम् २४९--' सुद्धवियड ' उसिणोदगं ॥ सूत्रम् २५०
-भत्तपच्चक्खाययस्स ससित्थे आहारदोसा, अपरिपूते कट्ठादि, अपरिमिते अजीरगादिदोसा॥ सूत्रम् २५१-'संखादत्तिओ' परिमितदत्तिओ । लोणं थोवं दिज्जति, जति तत्तिलगं भत्तपाणस्स गेण्हति सा वि दत्ती चेव । पंच ति णिम्म, चतुरो तिण्णि दो एगा वा । छ सत्त वा मा एवं संछोभो-कताइ तेण पंच भोयणस्स लद्धातो तिण्णि पाणगस्स ताहे ताओ पाणगच्चियातो भोयणे संछुब्भति तण्ण कप्पति, भोयणच्चियातो वा पाणए संछुब्भति तं पि ण कप्पति ॥ सूत्रम् २५२--वासावाससि वासावासे पज्जोसविते णो कप्पति उवस्सयातो जाव सत्तघरतरं सैण्णवत्तयितुं आत्मानम् , अन्यत्र चरितुं चारए । 'सह उवस्सयातो' त्ति सह सेज्जातरघरेणं सत्त एयाणि। अण्णो भणति-सेज्जातरघराओ परंपरेण अण्णाणि सत्त॥ . सूत्रम् २५३--वासावासं० जं किंचि 'कणग फुसितं' उस्सा महिया वासं वा पडति उदगविराहण त्ति काउं॥ मूत्रम् २५४--'अगिह ' अब्भावगासो, तत्थ अद्धसमुद्दिटुस्स बिंदू पडेज्ज । णणु तेण उवओगो कओ पुव्वं ! उच्यते-छाउमथिओ उवओगो तहा वा अण्णहा वा होज्जा । 'पज्जोसवेत्तए' आहारेत्तए। 'स्यात्' कथश्चित् आगासे भुंजेज्ज वासं च होज्ज तत्थ देसं भोच्चा आहारस्स देसं 'आदाय' गृहीत्वा तं देसं पाणिणा पिधेत्ता उरेण वा 'णिलिज्जेज' ओहाडेज्ज कक्खंसि वा आदद्यात् । आदाय वा ततः किं कुर्यात् ! ' अधाछण्णाणि' ण संजयटाए छण्णाणि । बहवो जिंदवो दगं । बिन्दुमात्रं उदगरयो । तदेगदेसो दगफुसिता ॥ सूत्रम् २५६-वग्धारियवुठिकातो जो वासकप्पं गालेति अच्छिण्णाते व धाराते । कप्पति से 'संतरुत्तरस्स' अंतरं-रयहरणं पडिग्गहो वा, उत्तरं-पाउरणकप्पो, सह अंतरेण उत्तरस्स ॥ सूत्रम् २५७-वासा० सुत्तं, 'निगिज्झिय निगिझिय' ठाइउं ठाइड वरिसति । कप्पति से 'अहे उवस्सयं वा' अप्पणयं उवस्सयं अण्णेसि वा संभोइयाणं इयरेसिं वा । तेसऽसति अहे वियडगिहे । तत्थ वेलं पाहिति ठिओ वा वरिसति वा असंकणिजे य रुक्खमूलं णिग्गलं करीरादि । तत्थ से वियडगिहे रुक्खमूले वा ठियस्स आगमनात् पूर्वकालं पुब्बाउत्ते तिणि आलावगा ।
पुन्वाउत्ताऽऽरुभियं, केसिंचि समीहितं तु जं तत्थ ।
एते ण होति दोणि वि, पुचपवत्तं तु जं तत्थ ॥१॥ पुवाउत्तं केइ भणंति-जं आरुमितं चुल्लीए । केइ भणंति-जं समीहितं, 'समीहितं णाम' जं तत्थ 'ढोतितेल्लगं पागट्टाए । एते दोण्णि वि अणाएसा । इमो आतेसो-जं तेसिं गिहत्थाणं 'पुत्वपवत्तं' जत्तियं उबक्खडिजंतयं एतं पुवाउत्तयं ॥ कहं पुण ते दो वि अणाएसा! भत उच्यते--
१ पानकसका इत्यर्थः ॥ २ भोजनसका इत्यर्थः ॥ ३ सणिवत्ता प्रयन्तरेषु । संक्षपयितुमित्यर्थः । ४ ढोकितं सजीकृतमित्यर्थः ।