________________
सयगुणसहस्सपागं, वणमेसज्जं वेतीसु जायणता।
तिक्खुत्त दासीभिंदण, ग य कोच सयं पदाणं च ॥५६॥ एगा अटण्हं पुत्ताणं अणुमग्गजाइया सेट्ठिधूता । सा अमच्चेण जाइता। तेहिं भणितं-जति अवराधे वि ण चंकारेसि तो देमो। तेण पडिस्सुतं-आम, ण चंकारेमि । दिण्णा, तस्स भारिया जाता। सो पुण अमच्चो जामे गते रायकज्जाणि समाणेऊण एति । सा. दिवसे दिवसे खिसति । पच्छा अण्णया कयादीयि बारं बंधेऊण अच्छति । अमच्चो आगतो, सो भणति-उग्घाडेहि दारं । सा ण उग्घाडेति । ताधे तेण चिरं अच्छिऊण भणिता-मा तुम चेव सामिणी होज्जाहि । सा दारं उग्घाडेऊण अडविहुत्ता माणेण गता। चोरेहिं घेत्तुं चोरसेणावतिस्स उवणीता । तेण भणिया-महिला मम होहि त्ति । सा णेच्छति । ते वि बलामोडीए ण गेहंति । तेहिं जलोगवेज्जस्स हत्थे विक्कीता । तेण वि भणितामम महिला होहि त्ति । सा णेच्छति । रोसेण 'जलोगातो पडिच्छसु'त्ति भणिता। सा तत्थ णवणीयेणं मक्खिया जलोगातो गेहति । तं असरिसं करेति, ण य इच्छति, अण्णरूवलावण्णा जाता । भाउएण य मग्गमाणेण पच्चभिण्णाता, मोएऊण णीता। वमणविरेयणेहि य पुणण्णवीकाऊण अमच्चेण णेयाविया। तीसे य तेल्लं सतसहस्सपागं पक्कं, तं च साधुणा मग्गितं । ताए दासी संदिहा-आणेहि । ताए आणतीए तं भायणं भिण्णं । एवं तिण्णि वारे भिण्णाणि, ण य रुडा तिसु सतसहस्सेसु वि णठेसु । चउत्थवारा अप्पणा उठेतुं दिण्णं । जति ताव ताए मेरुसरिसोवमो माणो णिहतो, किमंग ! पुण साधुणा णिहणियन्वो चेव ॥५३॥५४॥५५॥५६॥
पासत्थि पंडरज्जा, परिण गुरुमूल णाय अभिओगा। पुच्छति य पडिकमणे, पुव्वन्भासा चउत्थम्मि ॥५॥ अपडिक्कम सोहम्मे, अमिओगा देवि सक्तोसरणं । हस्थिणि वायणिसग्गो, गोतमपुच्छा य वागरणं ॥५८॥ महुरा मंगू आगम, बहुसुय वेरग्ग सड्ढपूया य । सातादिलोम णितिए. मरणे जीडा य णिमिणे ॥५॥ अब्भुवगत गतवेरे, णा गिहिणो वि मा हु अहिगरणं ।
कुज्जा हु कसाए वा, अविगडितफलं च सिं सोउं ॥६०॥ मायाए पंडरज्जा णाम साधुणी-सा विज्जासिद्धा आभिओग्गाणि बहूणि जाणति । जणो से पणयकर-सिरों अच्छति । सा अण्णया कयाति आयरियं भणति-भत्तं पच्चक्खावेह । ताहे गुरूहि सव्वं । छड्डाविया पच्चक्खातं । ताहे सा भत्ते पच्चक्खाते एगाणिया अच्छति, ण कोति तं आढाति । ताधे ताए विज्जाए आवाहितो जणो आगंतुमारद्धो पुष्फगंधाणि घेत्तण । आयरिएहिं दो वि पुच्छिता वग्गा। भणंति-ण
१ नतीसु प्रत्य० । जइस्स नि. भा०॥ २ अणुमग्गओ जाया प्रत्य०॥ ३नाउं निशीथभाष्ये ॥