________________
सेल-हि थंभ दारुय, लया य वंसी य मिंढ गोमुतं । अवलेहणिया किमिराग करम कुसुंभय इलिहा ॥५०॥ एमेव थंभकेयण, वत्थेसु परूवणा गईओ य ।
मरुयऽच्चकारिय पंडरज्ज मंगू य आहरणा ॥५१॥ इदाणिं कसाय त्ति-तेसिं चउक्कओ णिक्खेवो जधा णमोकारैणिज्जुत्तीए तहा परूवेऊण कोधो चउब्विधो-उदगराइसमाणो वालुग० पुढवि० पवत। जो तदिवसं चेव पडिक्कमणवेलाए. उवसमइ जाव पक्खियं ताव उदगरातीसमाणो । चाउम्मासिए जो उवसमति [सो] वालुगारातिसमाणो, सरते जधा पुढवीए फुडिता दालीतो वासेणं सम्मिलंति । एवं जाव देवसिय-पक्खिय-चाउम्मासिएसु ण उवसमति, संवच्छरिए उवसमति तस्स पुढविरातीसमाणो कोषो। जो पज्जोसमणाए वि ण उवसमति तस्स पव्वयरातीसमाणो कोधो, अधा पव्वतराती ण सम्मिलति तथा सो वि । एवं सेसा वि कसाया परूवेतव्वा ॥४८॥४९॥५०॥५१॥
तत्थ कोधे उदाहरण-एसेव दमओ ॥ अधवा- अवहंत गोण मरुए, चउण्ड वप्पाण उक्करो उवरि ।
छोढुं मऎ सुवट्ठातिकोवे णो देमो पच्छित्तं ॥५२॥ एक्को मरुतो । तस्स इक्को बइल्लो । सो तं गहाय केयारे मलेऊग गतो। सो सितियाए ण तरति उठेतुं, ताहे तेण तस्स उवरि तोत्तओ भग्गो ण य उठेति । ताहे तिण्डं केयाराणं डगलएहिं आहणति ण य सो उठेति । चउत्थस्स केयारस्स डगलएहिं मतो सो । उबढिओ धियारे । सो तेहिं भणिओ -णत्थि तुज्झ पच्छित्तं गोवज्झा जेण एरिसा कया। एवं सो सलागपडिओ जाओ। एवं साहुणा वि एरिसो कोधो ण कातव्यो । सिय त्ति होज्जा ताधे उदगरातीसमाणेण होतव्वं । जो पुण पक्खिय-चाउम्मासियसंवच्छरिएसु ण उवसंतो तस्स विवेगो कीरति ॥५२॥ माणे अचंकारियभट्टा
वणिध्याऽचंकारियभट्टा अहसुयमग्गओ जाया। वरग पडिसेह सचिवे, अणुयत्तीहं पयाणं च ॥५३॥ णिवचिंत विगालपडिच्छणा य दारं न देमि निवकहणा। खिंसा णिसि णिग्गमणं, चोरा सेणावईगहणं ॥५४॥ णेच्छइ जलूगवेज्जगगहण तम्मि य अणिच्छमाणम्मि।
गेहावेइ जलूगा, धणभाउग कहण मोयणया ॥५५॥ १ अवलेहणि किमि कहम कुसुभरागे हलिहा य नि• भा० ॥ २ "राग होस कसाए य, इंडियाणि य पंच वि।" ' इति आवश्यकनियुक्त्यन्तर्गतनमस्कारनियुकिसकगाथा ९१८ गतं "कसाए" इति पद व्याख्यानयद्भिर्भगवद्भिः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यपादविशेषावश्यकमहाभाष्ये कषायपदं "नाम ठवणा दविए" इत्यादि २९८० गाथातः २९८९ पर्यन्तगाथाकदम्बकेन न्यक्षेण निक्षिप्तं वर्तते ॥ ३ मा उबटा नि. भाष्ये ॥ ५गेण्हावे नलूम बणा, भाउय दूते कहण मोतो नि० भा० ॥