SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ याणामो । सा पुच्छिया भणति-आमं, मए विज्जाए कयं । तेहिं भणितं-वोसिर । ताए वोसिटुं । ठितो लोगो आमंतुं । सा पुणो एगागी, पुणो आवाहितं सि च । ततियं अणालोइउँ कालगता सोहम्मे कप्पे एरावणस्स अग्गमहिसी जाता । ताधे आगंतूण भगवतो पुरतो ठिच्चा हस्थिणी होउं महता सद्देणं वाउकार्य करेति । पुच्छा उठ्ठिया । वागरिओ भगवता पुव्यभवो से । 'अण्णो वि कोइ साधू साधुणी वा मा एवं काहिति, सो वि एरिसं पाविहितिम ति तेण वातं करेति । तम्हा माया ण कायव्वा ॥५७॥५८॥ लोमे-लुद्धणंदो फालइत्तो जेणं अप्पणो पाया भग्गा । तम्हा लोभो ण कायव्वो ॥५९॥६०॥ पायच्छित्ते (पच्छित्ते) बहुपाणो, कालो बलितो चिरं च ठायव्वं । सज्झाय संजम तवे, धणियं अप्पा णिोतव्यो॥६१॥ .. [पच्छित्ते० गाहा । ] एतेसिं सव्वेसिं पज्जोसमणाए वोसमणत्यं एत्थ वासारत्ते पायच्छित्तं । भट्ठसु उडुबद्धिएसु मासेसु जं पच्छित्तं संचियं तं वोढव्वं । किनिमित्तं ! तदा बहुपाणं भवति, हिंडंताण य विराधणा तेसिं भवति । अवि व बलितो कालो, सुहं तदा पच्छित्तं वोढुं सक्कइ, चिरं च एगम्मि खेत्ते अच्छितन्वं । अवि य सीतलगुणेण बलियाई इंदियाई भवंति, तेण दप्पणीहरणथं एत्थ वासारत्ते पायच्छित्तं तवो कज्जति, वित्थरेण य सज्झाते संजमे य सत्तरसविधे धणियं अप्पा जोएयव्वो ॥६॥ पुरिमचरिमाण कप्पो, मंगल्लं वद्धमाणतित्यम्मि । ___ इह परिकहिया जिण-गणहराइथेरावलि चरित्तं ॥२॥ [पुरिम० गाहा। ] पुरिमचरिमाण य तित्थगराणं एस मग्गो चेव जहा वासावासं पज्जोसवेयन्वं पडतु वा वासं मा वा । मज्झिमगाणं पुण भयितं । अवि य बदमाणतित्थम्मि मंगलणिमित्तं जिणगणहर [ राइथेरा] वलिया सव्वेसिं च जिणाणं समोसरणाणि परिकहिजंति ॥६२॥ सुत्ते जहा निवदं, वग्धारिय भत्त-पाण अग्गहणे । गाणहि तवस्सी अणहियासि वग्धारिए गहणं ॥६३॥ सुत्ते. गाहा । सुत्ते जहा णिबंधो "णो कप्पति णिग्गथाण वा णिग्गंथीण वा वग्धारियवुट्टिकायसि गाहावतिकुलं भत्ताए वा पाणाए वा पविसित्तए वा णिक्खमित्तए वा"। (सूत्रं २५६) 'वग्धारियं णाम' जं भिण्णवासं पडति, वासकप्पं भेत्तण अंतोकायं तिम्मेति एतं वग्धारिय, एत्थ ण कप्पति । "कप्पति से अप्पखुट्रिकार्यसि संतरुत्तरस्स गाहावइकुलं वा०" (सूत्रं २५६) जदा पुण साधू णाणट्टी कंचि सुतखंध दरपढितं, सो य ण तरति विणा आहारेण चाउकालं पोरिसिं कातुं १ अहवा तवस्सी तेण विगिटठं तवोकम्म कतं, तहिक्सं च वासं पडति जदिवसं पारेन्ततो २ अधवा कोति छुहालुओ अणधियासतो होज्जा ३ एते तिणि वि वग्धारिते वि पडते हिंडंति संतरुत्तरा ॥६३॥ संजमखेत्तचुयाणं, णाणहि-तवस्सि-अणहियासाणं । का आसज्ज मिक्खकालं, उत्तरकरणेण जतियव्वं ॥६४॥ २६
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy