________________
९५
णस्थि ताहे मल्लयं लेवेऊणं भरिज्जति पडहाथ पडिले हिज्जति य। एवं एसा सीमा भणिता-काणति गहणं, काणति धरणं, काणति वोसिरणं, काणति तिण्णि वि ॥ दव्वट्ठवणा गता । इयाणि भावट्ठवणा
इरि एसण-भासाणं, मण वयसा काइए य दुश्चरिए।
अहिगरण-कसायाणं, संबच्छरिए विओसवणं ॥३६॥ ___ इरिएसण० गाहा । इरि-एसण-भासामहणेणंः आदामणिक्खेवणासमिती-पारिद्वावणियासमितीतो वि गहियातो भवंति । एमासु पंचसु वि समितीसु वासासु उक्उत्तेण भवितव्वं ॥३६॥
। एवमुक्ते चोदकाऽऽह-उडुबद्धे कि असमिएण भवियव्वं जेण भण्णति वासासु पंचसु समितीसु उवउत्तेण भवियव्वं ? उच्यते
कामं तु सव्वकालं, पंचमु समितीसु होइ जइयव्वं ।
वासासु अहीगारो, बहुपाणा मेइणी जेणं ॥३७॥ ___ काम० गाधा । 'काम' अवधृतार्थे । यद्यपि 'सर्वकालं' सदा समितेण होतव्वं तधा वि वासामु विसेसो कीरति, जेणं तदा बहुपाणा पुढवी आगासं च ॥३७॥ एवं ताव सव्वासिं सामण्णं भणिसं । इयाणि एकेकाए पिधप्पिधं असमितस्स दोसा भण्णति--
भासणे संपाइवहो, दुण्णेओ नेहछे) तइयाए ।
इरिय चरिमासु दोसु वि, अपेह-अपमन्जणे पाणा ॥३८॥ भासणे० गाहा । अणाउत्तं भासंतस्स संपादिमाणं पाणाणं वाधातो भविस्सति, आदिग्गहणेणं आउक्कायफुसिताओ सञ्चित्तवातो य मुहे पविसति । ततिया णाम' एसणासमिती, अणाउत्तस्स उदउल्लाणं हत्थमत्ताणं ['णेहछेदो णाम' उदउल्लविभत्ति दुक्खं णज्जति । 'चरिमातो णाम' आदाणणिक्खेणासमिती पारिट्ठावणियासमिती य । इरियासमितीअणुवउत्तो मुहुमाओ मंडुक्कलियादीओ हरिताणि य न परिहरति । आदाणणिक्खेवणासमितीए पारिट्ठावणियासमितीए य अणुवउत्तो पडिलेहणपमज्जणासु दुप्पडिछेहित-दुप्पमज्जितं करेति, ण वा पमज्जेज पडिलेहिज्ज वा । समितीणं पंचण्ह वि उदाहरणाणि ।
इरियासमितीए उदाहरणं-एगो साहू इरियासमितीए जुत्तो। सक्कस्स आसणं चलितं । सक्केण देवमझे पसंसिओ। मिच्छादिट्ठी देवो असदहतो आगतो मक्खियप्पमाणातो मंडुक्कलियातो विगुब्वति, पिटुतो हत्थिभयं, गति ण मिंदति, हथिणा य उक्खिवितुं पाडितो ण सरीर पेहति, ' सत्ता मारित'त्ति जीवदयापरिणतो॥
- १ अत्र यद्यपि वृणिकृता “आदिग्गहणेणे" इत्यायुतम् , किश्वास्या गाथायां 'आदिपदमेव नास्तीत्यत्र तद्विदः' प्रमाणम् । पाठनेदो वा चूर्णिकृदने भविष्यति, न चोपकम्यः सोऽस्माभिः कुत्राप्यदा ॥