________________
९६
अधवा इरियासमितीए अरहणतो- देवताए पादो छिन्नो, अन्नाए संधितो य ॥ मासासमितीए - साधू नगररोहए वट्टमाणे भिक्खाए णिग्गतो पुच्छितो भणति - बेहुं सुणेति : कण्णेहिं० सिलोगो ॥२॥
सणासमितीए णंदिसेणो, वसुदेवस्स पुव्वभवो कवेतब्वो ॥
अहवा इमं दिट्टिवातियं - पंच संजया महल्लातो अद्राणातो तण्हालुहाकिलंता णिग्गता । वियालियं गता पाणयं मग्गति । अणेसणं लोगो करेति । म लद्धं । कालगता पंच वि ॥ ३ ॥
आदाणभंडमत्तणिक्खेवणासमितीए उदाहरणं - आयरिएण साधू भणितो- गामं वच्चामो उग्गाहिए संते गति कारणेण ठिता । एको 'एत्ताहे पडिलेहितं ' ति का ठवेउमारो | साधूि चोतितो भणति - किं एत्थ सप्पा अच्छंति ? । सष्णिहिताए देवखाए सप्पो विगुव्वितो । एस जहण्णो अमितो ॥
अन्नो तेणेव विहिणा पडिलेहित्ता ठवेति सो उक्कोसतो समितो । उदाहरणं - एस्साssयरियर स पंच सिस्ससयाई । एत्थं एगो सेट्ठियुतो पव्वइतो । सो जो जो साधू एति तस्स तस्स डंडयं णिक्खिवति । एवं तस्स उट्टियस्य अच्छंतस्स अण्णो एति अण्णो जाति तहा वि सो भगवं अतुरियं अचवलं उवरिं हेट्ठा. य पमज्जेत्ता ठवेति एवं बहुणा वि कालेणं ण परितम्मति ॥ ४ ॥
पंचमाए समिती उदाहरणं धम्मरुयी। सक्कासणचलणे । पसंसा । मिच्छादिट्ठिदेवआगमणं । पिपीलियाविगुव्व । काइयाडा संजता । बाहाडितो य मत्ततो । णिग्गतो पेच्छति, संसत्तं थंडिल्लं । 'साघू परिताविज्जति' त्ति पपीतो । देवेण वारितो । वंदितुं गतो
बितितो चेल्लो काइयाडो ण वोसिरति । देवयाए उज्जोतो कओ । एस समितो ॥
इमो असमितो - चउवीसं उच्चारपासवणभूमीतो तिणि कालभूमीओ य ण पडिलेहेति । चोदितो भगति - किं एत्थ उट्टो भवेज्जा ! । देवता उहरूवेणं थंडिले ठिता । बितीए गतो तत्थ वि एवं, तति-वि, ताहे ते उद्घवितो । ताहे देवयाते पडिचोतिओ सम्मं पडिवन्नो ॥ ५ ॥ ३८ ॥ इदाणि “मण वयसा काइए य दुष्चरिए त्ति अस्य व्याख्या
मण वयण कायगुत्तो दुच्चरियाई तु खिप्पमालोए । दारं । अहिगरणम्मि दुरुयग, पज्जोए चैव दमए य ॥ ३९ ॥
मण० पुग्वद्धं कंठं । गुत्तीणं उदाहरणानि ।
१ बहुं सुणेति कण्णेहिं, बहुं अच्छीहिं पेच्छति ।
न य दिट्ठ सुयं सव्वं, भिक्खु अक्खाउमरिहति ॥ १॥ इति पूर्णः श्लोकः ॥