________________
धुवलोओ उ जिणाणं, णिचं थेराण वासवासासु ।
असहू गिलाणगस्स व, णातिकामेज्ज ते रयणि ॥३४॥ धुवलोओ उ० गाहा । धुतकेस-मंसुणा भवितव्वं । गच्छणिग्गताणं धुवलोओ निच्चं । गच्छवासीणं पि थेरकप्पियाणं ति वासावासे उस्सग्गेणं धुवलोतो कातव्यो । अध ण तरति असहू वा ताधे सा. रयणी गांतिक्कमेयव्वा ॥३४॥ लोए त्ति गतं । सचित्त
मोत्तुं पुराण-भाषियसड्ढे संविग्ग सेस पडिसेहो ।
मा णिदओ भविस्सइ, भोयण मोए य उड्डाहो ॥३५॥ दारं। - [मोत्तुं पुराण० गाहा । ] सेहं वा सेही वा जति पव्वावेति चउगुरुं आणादि विराहणा, सो ताव जीवे ण सद्दहति । कधं ? जति भण्णति 'एते आउकाइया जीवा' तं च कालं ते पुणो दुक्खं परिहरितुं, ताधे सो भणति--जति एते जीवा तो तुब्भे णिवयमाणे किं हिंडध तुम्भे किर अहिंसया :, एवं ण सद्दहति । पादे ण धोति जति ताहे सो भणति-समलचिक्खल्लं मदिऊणं पाए वि ण घोति ताहे दुगुंछति, किं एतेहिं समं अच्छितेण असुयीहि ! ति गच्छेज्जा । अह धोवेंति सागारियं ति बाउसदोसा । वासे पडते सो पडिस्सयांओ ण णीति, सो य उवरसगो डहरगो ताहे जति मंडलीए समुद्दिसंते पासति तो उड्डाई करेति विप्परिणमति य, अण्णेहि य संसट्टयं समुद्दिसावितो पच्छा वच्चति । अध मंडलीए ण समुद्दिसति तो सामायारिविराधणा समता य ण कता भवति । जति वा णिसग्गमाणा मत्तएसु उच्चार-पासवणागि आयरंति तं दठूण गतो समाणो उड्डाहं करेज, अध घरेति तो आयविराहणा। अध निसग्गं ते गिति तो संजमविराधणा । एवमादी दोसा जम्हा तम्हा ण पवावेयब्वा । भवे कारण पवावेज्जा-पुराणो वा अभिगतसड्ढो वा अधवा कोति राया रायमच्चो वा अतिसेसी वा अव्वोच्छित्तिं वा काहिति त्ति पव्वाति, ताचे पुण विवित्ता वसही महती य घेप्पति । जति जीवे चोएति तत्थ पण्णविज्जति, पादाण य से कप्पो कीरति, समुद्देसे उच्चारादिसु य जयगाए जयंति आयरंति, अण्णं पडिस्सयं वा घेत्तण जतणाए उवचरिज्जति ॥३५॥ . इदाणिं अच्चित्ताणं छार डगलय-मल्लयादीणं. उडुबद्धे गहियाणं वासासु वोसिरणं, वासासु [गहगं] धरणं ची। छाराईणि जति ण गिण्हति मासलह, जाय तेहिं विणा विरोधणा गिलाणादीण भविस्सति । भायणे विराधणा लेवेण विगा तम्हा घेत्तवाणि । छारो एके कोणे पुंजो घणो कोरति, तलिया विकिचिजंति, जदाण विकिंचितातो तदा छारपुंजे णिहम्मति । 'मा. पंणतिजिस्संति' उभतो काले पडिलेहिजंति ताभो छारो य । जता अवगासो भूमीए नस्थि छारस तदा कुंडगा भरिजंति । लेबो समाणेऊण भाणस्स हेवा कीरति, छारेण उग्गुंडिजति, स च भायणेण सबं पडिलेहिज्जति । अधः अच्छंतयं भायण
१धुवकेल प्रत्यन्तरेषु । नायं पाठः साधुः ॥ २. निसरबते णति तो प्रत्यन्तरेषु । निस्सकं मम्मरणेति तो प्रत्य० ॥३.अमिममसरों प्र.
४ मा पनकयिष्यन्ति' पनकमयं मा भूवन इत्यर्थः ॥ ५ ओगुंडिम्मति प्रत्यः । गुडिज्नति प्रत्य...