________________
जदा कजं भविस्सति तदा गेण्होहामो बालादि, बाल-गिलाण-वुड्ढ-सेहाण य बहूणि कजाणि उप्पज्जंति, महंतो य कालो अच्छति । ताहे सड्ढा तं भणंति-जाव तुम्भे समुद्दिसह ताव अस्थि चत्तारि वि मासा । ताहे णाऊग गेण्हंति जयणाए । संचइयं पिताधे घेप्पति जहा तेसिं सड्ढाणं सड्ढा वड्ढति । अव्वोच्छिन्ने भावे चेव भणंति-होतु अलाहि पज्जत्तं ति । सा य गहिया थेर-बाल-दुबलाणं दिज्जति, बलिय-तरुणाणं ण दिज्जति, तेसि पि कारणे दिज्जति । एवं पसत्थविगतिग्गहणं। अपसत्था ण घेत्तव्वा । सा वि गरहिता विगती कज्जेणं घेप्पति इमेणं-"वासावासं पज्जोसविताणं अत्थेगतियाण एवं वुत्तपुव्वं भवति'अट्ठो भंते! गिलाणस्स !' तस्स य गिलाणस्स वियडेणं पोग्गलेणं वा कज्ज, से य पुच्छितब्वे-केवतिएण से अट्रो ! जं से पमाणं वदति 'एवतिएणं मम कज्ज' तप्पमाणतो घेत्तव्वं ।" एयम्मि कज्जे वेज्जसंदेसेण वा अण्णत्थ वा कारणे आगाढे जस्स सा अस्थि सो विष्णविज्जति. तं च से कारणं दीविज्जति. एवं जाइते समाणे लभेज्जा, जाधे य तं पमाण पत्तं भवति जं तेग गिलाणेण भणितं ताहे भण्णति-'होतु अलाहि' त्ति वत्तव्वं सिया । ताहे तस्यापि प्रत्ययो भवति-सुव्वत्तं एते गिलाणट्टयाए मग्गंति, ण एते अप्पणो अट्राए मग्गति, जति पुण अप्पणो अट्टाते मग्गंता तो दिग्जंतं पडिच्छंता जावतियं दिज्जति । जे वि य पावा तेसि पि पडिघातो कतो भवति, ते वि जाणंति-जधा तिण्णि दत्तीतो गेहंति,सुव्वत्तं गिलाणदाए । से णं एवं वदंतं "अलाहि, पंडिग्गाहेहि भंते ! तुम पि भोक्खसि वा पाहिसि वा, एवं से कप्पति पडिग्गाहित्तए, नो से कप्पति गिलाणणीसाए पडिग्गाहित्तए" ॥३१॥ एवं विगतिठवणा गता । इदाणिं संथारे त्ति
कारणओ उडुगहिते, उझिजण गेण्हंति अण्णपरिसाडी।
दाउं गुरुस्स तिण्णि उ, सेसा गेण्हंति एकेकं ॥३२॥ कारण० गाहा । संथारया जे उडुबद्धिया कारणे गहिया ते वोसिरिजंति, अण्णेसिं गहणं धारण च॥३२॥ संथारे त्ति गतं । इदाणि मत्तए त्ति
उच्चार-पासवण-खेलमत्तए तिष्णि तिणि गेण्हंति ।
संजय औएसट्टा, भुंजेज्जऽवसेस उज्झंति ॥३३॥ - उच्चार० गाधा । उच्चार-पासवणमत्तया जे उडुबद्ध कारणेणं गहिया खेलमत्तो य ते वोसिरिजंति, अन्नेसिं गहणं धारणं च । एक्केक्के तिणि तिण्ण उच्चार-पासवण-खेलमत्तगे य गेण्हति, उभयोकालं पि . पडिलेहिज्जति । जति वुट्ठी ण पडति ण परि जंति दिया वा रातो वा, परिमुंजंति मासलहुं । जाहे वासं पडति ताधे परिभुजंति, जेण अभिग्गहो गहितो सो परिवेति। जदा णस्थि तदा अप्पणा परिहवेति । ताव सो णिन्विसियव्वो जाव कज्ज करेति । उल्लतो ण णिक्खिप्पति, विसुयावेत्ता णिक्खिप्पइ । सेह-अपरिणताणं ण दाविज्जति ॥३३॥ मत्तए ति गतं । [इदाणि लोए त्ति-1
१पडिलाहेहि प्रत्य० ॥२ वा दाहिसि वा प्रत्यः॥ ३ विगतीण ठपणा प्रत्य.। ४ उच्चारे पासवणे, खेलम्मि य मत्त तिणि गिहति । इति प्रत्यरन्तरेषु पाठः ॥ ५.भापसाए मिडशेजव प्रत्य० ॥
२४