________________
दव्ववणाऽऽहारे१, विगई२ संथारर मत्तए४ लोए५ । सच्चित्तेद अचित्ते७, वोसिरणं गहण-धरणाइं ॥२८॥ दारगाहा ।। पुवाहारोसवणं, जोगविवड्डी य सत्तिउग्गहणं । ..
संचइय असंचइए, दवविवड्डी पसत्या उ ॥२९॥ दबढवणाहारे० गाहा । पुवाहारो० गाहा । दव्वठवणाए आहारे चत्तारि मासे णिराहारो अच्छतु । ण तरति तो एगदिवसूगे । एवं जति जोगहाणी भवति तो जाव दिणे दिणे आहारेतुं जोगवुड्ढी–जो णमोक्कारेणं पारतओ सो पोरिसीते पारेतु, पोरिसिइत्तो पुरिमड्ढेण, पुरिमड्ढइत्तो एक्कासणएण । किं कारणं ! वासासु चिक्खल्लचिलिच्चिलं, दुक्खं सण्णाभूमि गम्मति, थंडिल्लाणि य पउराणि हरितकाएणः उवहताणि ॥२८॥ गता आहारठवण त्ति । इदाणि विगतिठवण त्ति
" संचइय असंचइए दव्वविवड्ढी पसत्था उ"। विगती दुविधा-संचइया असंचइया य । तत्थ असंचइया खीरं दधि मंसं णवणीओगाहिमगा य, सेसाओ घय-गुल-मधु-मज्ज-खज्जविहाणाओ संचइयाओ। तत्थ मज्जविहाणाओ अप्पसत्थाओ, सेसाओ पसत्थाओ ॥२९॥ आसामेकतरा परिगृह्योच्यते
'विगति विगतीभीओ, विगइगयं जो उ भुंजए भिक्खू ।।
विगईविगयसभावं, विगती विगति बला नेइ ॥३०॥ विगति० गाथा । तं आहारेता संयतत्वादसंयतत्वं विविधैः प्रकारैः गच्छिहिति विगति । 'विगतीभीतो' ति संयतत्वादसंयतत्वगमनं तस्स भीतो । 'विगतिगतं' भत्तं पाणं वा विगतिमिस्सं ण भोत्तव्वं । जो पुण मुंजति तस्स इमे दोसा-विगती० पच्छद्धं । विगतीए विगतो संजयभावो जस्स सो विगतीविगतसभावो, तं विगतीविगतसभावं सा विगती आहारिया बला विगति णेति । 'विगती णाम' असंयतत्वगमनम् । जम्हा एते दोसा तम्हा णव रसविगतीतो ओगाहिमगदसमातो णाऽऽहारेतव्वातो । ण तहा उडुबद्धे जघा वासासु, वासासु। सीयले काले अतीव मोहुब्भवो भवति गज्जितविज्जुयाईणि य दटुं सोउं च ॥३०॥ मैवे कारणं अहारेज्जा वि गेलण्णेणं । आयरिय-बाल-वुड्ढ-दुब्बलसंघयणाणं गच्छोवग्गहडताए घेपेज्जा । अहवा सड्ढा णिबंधेण णिमंतेंति पसत्थाहिं विगतीहिं तत्थ गाहा--
पसत्यविगईगहणं, गरहियविगतिग्गहो य कज्जम्मि ।
गरहा लाभ पमाणे, पञ्चय पावप्पडीघाओ ॥३१॥ पसत्थविगतोगहणं. गाहा । ताधे जाओ असंचइयाओ खीर-दधि-ओगाधिमगाणि य ताओ असंचइयातो घेप्पंति, संचइयातो ण घेपंति घत-तेल्ल-गुल-णवणीयादीणि । पच्छा तेसिं खते जाते जता कजं भवति तदा ण लब्भंति तेण ताओ ण घेप्पति । अह सड्ढा णिबंधेण णिमंतेति ताधे भण्णति
१ खीरदधिण प्रत्य० ॥ २ उ गिहए भिक्खू प्रत्य० ॥ ३ भवति कारणं प्रत्य० ॥ -४ जिब्बंधति ताहे प्रत्यन्तरेषु ॥