________________
९१
वासं व ण ओरमई, पंथा वा दुग्गमा सचिक्खल्ला | एएहि कारणेहिं, अइकंते होइ णिग्गमणं ॥ २२॥ असिवे ओमोरिए, राया दुट्ठे भए व गेलण्णे । एएहिं कारणेहिं अइकंते होति णिग्गमणं ॥ २३॥ वासं वण ओरमती गाधाद्वयं कंठं ||२२||२३|| एस कालवणा । इयाणि खेत्तदृवणा
उभओ वि अद्धजोयण, सअद्धकोसं च तं हवति खेत्तं ।
होइ सकोसं जोयण, मोत्तणं कारणजाए ||२४|
उभओ० गाधा । जम्मि खेत्ते वासावासं ठायंति तत्थ ' उभतो ' सव्वतो समता सकोस जोयणं उगो कातव्व । कहं पुण ? सव्वतो समता छ दिसातो, पुव्वा दाहिणा अवरा उत्तरा उड्ढा अघा । चत्तारि विदिसातो असंववहारिगीओ एगपएसियाओत्ति कातुं मुक्कातो । तासु छषु दिसासु एक्केकाए अद्धजोयणं अद्धकोसं च भिक्खायरियाए गम्मति, गतपडियागतेण सकोसं जोयणं भवति ॥ २४ ॥ - कथं पुण छद्दिसातो भवंति ? उच्यते-
उडूमहे तिरियम्मिय, सकोसयं सव्वतो हबति खेत्तं । इंदपयमाइए, छद्दिसि इयरेसु च पंच ||२५|| तिष्णि दुवे एका बा, वाघारणं दिसा हवइ खेत्तं । उब्जाम्भो परेणं, छिण्णमडंबं तु अक्खेचं ॥२६॥
-
उड़्ढमहे० गाहा[द्वयम्]। 'इंदपदे' गयग्गपदे पव्वते उवरिं पि गामो, हिट्ठा वि गामो, उड्दुच्चतस मज्झम्मि वि गामो, मझिलगामस्स चउसु वि दिसासु गामा । मज्झिलगामे ठिताणं छद्दिसातो भवति । आदिग्गहणं जो अण्णो वि एरिसो पव्वतो होज्ज तम्स वि छदिसातो भवति । ' मोतुं'ति एरिसं पव्वयं • मोत्तुं अण्णम्मि खेत्ते चत्तारि वा दिसातो उग्गहो भवति पंच वा ॥ २५ ॥
केवलं एत्तियाओ चेव, तिन्नि दुवे वा एक्का वा दिसा वाघाएणं होज्जा । को पुण वाघातो ! अडवि उज्जाणाओ परेण पव्वयादि विसमं वा पाणियं वा एतेहिं कारणेहिं एयाओ दिसाओ रुद्धियातो होजा जेण गामो णत्थि, सति वि गामे अगम्मो होज्ज । 'छिण्णमडबं णाम' जस्स गामस्स वा नगरस्स वा सव्वासु विदिसासु उग्गहे गामो णत्थि तं च अक्खेत्तं णायव्वं ॥ २६ ॥ जाए दिसाते जलं ताते दिसाए इमं चिहिं जाणेज्जा-
दगघट्ट विभि सत्त व उड-बासासु ण हणंति तं खेत्तं । राति हणंती जंघको विउ परेणं ॥२७॥
दगघट्ट० गाथा । 'दगसंघट्टो नाम ' जत्थ जाव अद्धं जंघाए उदगं । उडुबद्धे तिनि संघट्टा जत्थ भिक्खायरियाए, गतागतेणं छ । वासासु सत्त, ते गतागतेण चोदस भवति । एतेहिं ण उवहम्मति खेत्तं ॥ ||२७|| खेत्तट्ठवणा गता । दव्वध्वणा इदाणि --
१ उडूढं च तस्स प्रत्यन्तरेषु । नायं पाठः साधीयान् ॥ २ बउमद्वाति प्रत्य० ॥