________________
૬
एवमाहिज्जंति, तं जहा - पढमं च नागभूयं बीयं पुण सोमभूइयं होइ । अह उल्लगच्छ तहयं चउत्थयं हत्थिलिज्जं तु ॥ १ ॥ पंचमगं नंदिज्जं छट्टं पुण पारिहासियं होइ । उद्देहगणस्सेते छच्च कुला होंति नायव्वा ॥ २ ॥२११॥ थेरेहितो णं सिरिगुत्तेर्हितो णं हारियसगोत्तेहिंतो एत्थ णं चारणगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिज्जति । से किं तं साहातो ? एवमाहिज्जंति, तं जहा - हारियमालागारी संकासिया गवेधूया वज्जनागरी, से त्तं साहाओ । से किं तं कुलाई ? एवमाहिज्जंति, तं० – पढमेत्थ वत्थलिज्जं बीयं पुण वीचिधम्मकं होइ । तइयं पुण हालिज्जं चउत्थगं पूसमित्तेज्जं ॥ १ ॥ पंचमगं मालिज्जं छटुं पुण अज्जवेडयं होइ । सत्तमगं कण्हसहं सत्त कुला चारणगुणस्स ॥ २ ॥ २१२ ॥ थेरेर्हितो भद्दजसेहितो भारद्दायसगोत्तेहिंतो एत्थ णं उँडुवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिज्जति । से किं तं साहाओ ? एवमाहिज्जंति, तं० - चंपिज्जिया भद्दिज्जिया काकंदिया मेहलिज्जिया, से तं साहाओ । से किं तं कुलाई ? एवमाहिज्जंति - भद्दजसियं तह भद्दगुत्तियं तइयं च होइ जसभदं । एयाई उडुवाडियगणस्स तिन्नेव य कुलाई ॥ १ ॥ २१३ ॥ थेरेर्हितो णं कामिङ्गिर्हितो कुंडिलसगोत्तेहिंतो एत्थ णं वेसवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जंति । से किं तं साहाओ ?
१ नातभूयं वितियं छ । २ णेयब्षा छ । ३ पीतिधम्मकं खन्छ । थितिचमक्कायं च ॥ ४ होलिज्जं ख-ग-च-छ ।। ५ अञ्ज्ञ्जमालियं घ । अज्जवेडगं छ ॥ ६ कण्णसहं छ ॥ ७ उन्नवाडिय च ॥ ८ कुंडलिस घ छ । कुडिलस ० ग ॥