________________
६५
एव० - सावत्थिया रज्जपालिया अन्तरिज्जिया खेमलिज्जिया, से तं साहाओ । से किं तं कुलाई ? एव० - गणियं मेहिय कामड्रियं च तह होइ इंदपुरगं च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥ १ ॥ २१४ ॥ थेरेर्हितो णं इसिगोत्तेहितो णं काकंदरहितो वासिसगोत्तेर्हितो एत्थ णं माणवगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ तिष्णि य कुलाई एव० । से किं तं साहाओ ? साहाओ एवमाहिज्जंति - कासविज्जिया गोयमिज्जिया वासिट्टिया सोरट्टिया से तं साहाओ । से किं तं कुलाई ? २ एवमाहिज्जंति, तं जहा - इसिगोत्तियत्थ पढमं, बिइयं इसिदत्तियं मुणेयव्वं । तइयं च अभिर्जेसंतं, तिन्नि कुला माणवगणस्स ॥ १ ॥ २१५॥ थेरेर्हितो णं सुट्टियसुप्पडिबुद्धेर्हितो कोडियकाकंदिएर्हितो वग्धावच्चसगोत्तेर्हितो एत्थ णं कोडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ चारि कुलाई एव० । से किं तं साहाओ ? २ एवमाहिज्जंति, तं जहा - उच्चानागरि विज्जाहरी य वहरी य मज्झिमिल्ला य । कोडिय - गणस्स एया, हवंति चचारि साहाओ ॥ १ ॥ से किं तं कुलाई ? २ एव० तं जहा-पढमेत्थ बंलिज्जं बितियं नामेण वच्छलिज्जं तु । ततियं पुण वाणिज्जं चउत्थयं पन्नवाहणयं ॥ १ ॥ २१६ ॥ थेराणं सुट्टि यसुपडिबुद्धाणं कोडियकाकंदाणं वग्घावचसगोत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या, तं जहा - थेरे अंज्जइंददिने थेरे पियगंथे थेरे विज्जाहरगोवाले कासवगोत्ते णं थेरे इसिदत्ते थेरे अरहदत्ते । थेरेहितो hi पियथेर्हितो एत्थ मज्झिमा साहा निग्गया । थेरेर्हितो णं विज्जाह
१ परि० ६ ॥ २ खेमिलिज्जिया च छ । खमिलिज्जिया घ । ३ गुम्नमज्जिया छ । ४ जयंत ख छ । ५ बंभणिज्जं छ । ६ अज्जइंददते थेरे ख ॥ ७ णं इंददिन्न पियख ॥