________________
६३
होत्था, तं जहा-जक्खा य जक्खदिन्ना भूया तेह होइ भूयदिन्ना य। सेणा वेणा रेणा भगिणीओ थूलभदस्स॥१॥॥२०८॥ थेरस्स णं अज्जथूलभद्दस्स गोयमगोत्तस्स इमे दो थेरा अहावच्चा अभिनाया होत्था, तं जहा-थेरे अज्जमहागिरी एलावच्छसगोत्ते, थेरे अज्जसुहत्थी वासिट्ठसगोत्ते। थेरस्स णं अज्जमहागिरिस्स. एलावच्छसगोत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, तं०-थेरे उत्तरे थेरे बलिस्सहे थेरे धणड्डे थेरे सिरिड़े थेरे कोडिन्ने थेरे नागे थेरे नागमित्ते थेरे छलुए रोहेगुत्ते कोसिए गोत्तेणं। थेरेहितो णं छलुएहितो रोहँगुत्तेहितो कोसियगोतेहिंतो तत्थ णं तेरासिया निग्गया। थेरेहितो णं उत्तरबलिस्सहेहितो तत्थ णं उत्तरबलिस्सहगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा-कोसंबिया 'सोतित्तिया कोडवाणी चंदनागरी ॥२०९॥ थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या, तं जहा-थेरे त्य अज्जरोहण भद्दजसे मेहगणी य कामिड्डी । सुट्ठियमुप्पडिबुद्धे रक्खिय तह रोहेंगुत्ते य ॥१॥ इसिगुत्ते सिरिगुत्ते गणी य बंभे गणी य तह सोमे। दस दो य गणहरा खलु एए सीसा सुहत्थिस्स॥२॥२१०॥ थेरेहिंतो णं अज्जरोहणेहितो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामंगणे निग्गए। तस्सिमाओ चत्तारि साहोओ निग्गयाओ छच्च कुलाई एवमाहिज्जंति। से किं तं साहाओ? एवमाहिज्जति-उदुंबरिज्जिया मासपूरिया मैतिपत्तिया सुवन्नपत्तिया, से तं साहाओ। से कि तं कुलाई ?
१ तह चेव भूय० ग-च॥ २ रोहपुत्ते ग-छ ॥ ३ रोहपुत्ते० क-ख-ग ॥ ४-५ पत्थ छ । ६ सोत्तिमत्तिया कोंडधारी चंद छ ॥ ७ कोडवाणी ग। कोडंबिणी च ॥ ८ जसभद्दे मेहः क० विना ॥ ९०डिबद्ध च-छ ॥ १० रोहपुत्ते ख-घ॥ ११ पत्थ छ॥ १२०हाओ छच्च छ । १३ माहुरिज्जया छ॥ १४ सुन्नपत्तिया घ-च ॥