________________
३६
गोत्तेणं, तस्स णं तओ नामघेजा एवमाहिनंति, तं जहा- सिद्धत्ये इवा सेजंसे इ वा जससे इ वा ॥ १०५ ॥ समणस्स णं भगवओ महावीरस्स माया वासिट्ठा गोत्तेणं, तीसे णं तओ नामधिजा एवमाहिज्बंति, तं जहा - तिसला इ वा विदेहदिष्णा इ वा पियकारिणी इ वा ॥ १०६ ॥ समणस्स भगवओ महावीरस्स पित्तिज्जे सुपासे, जेट्टे भाया नंदिवद्धणे, भगिणी सुदंसणा, भारिया जसोया कोंडिन्ना गोत्तेण ॥ १०७ ॥ समस्त णं भगवओ महावीरस्स णं घूया कासवी गोत्तेणं, तीसे णं दो नामधिज्जा एवामाहिज्जंति, तं जहा - अणोजा ६ वा पियदंसणा ३ वा ॥ १०८ ॥ समणस्स णं भगवओ महावीरस्स नत्तुई कासवी गोत्तेणं, तीसे णं दो नामधिज्जा एवमाहिज्जंति, तं जहा - सेसवई इ वा जस्सवई इ वा ॥ १०९ ॥ समणे भगवं महावीरे दक्खे दक्खपतिन्ने पडिरूवे ओलीणे भद्दए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे विदेहदिन्ने विदेहजचे विदेहसूमाले तीसं वासाई विदेहसि कहु अम्मापहिं देवत्तगएहिं गुरुमंहत्तरएहिं अन्भणुन्नाए समत्तपन्ने पुणरवि लोयंतिएहिं जियकणिएहिं देवेर्हि ताहि इद्वाहि कंताहि पियाहि मणुन्नाहिं मणामार्हि ओरालाहिं कल्लाणाहिं सिवाहि धन्नाहिं मंगल्लाहि मियमहुरसस्सिरीयाहि हिययगमणिज्जाहि हिययपल्हायणिज्जाहिं गंभीराहि अपुनरुत्ताहि वम्मूर्हि अणवरयं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी - जय २ नंदा! जय २ भद्दा ! भद्दं ते जय २ खत्तियवर - वसहा! बुज्झाहि भगवं लोगनाहा ! पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सई ति कट्टु जय २ सद्दं पउंज्जति ॥ ११० ॥ पुव्विपि य णं समणस्स भगवओ महावीरस्स
१ अल्लो च ॥ २ प्रवहरगेहिं ॥ ३रादियाहिं छ