________________
पायच्छित्तो सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवरपरिहिते भोयणवेलाए भोयणमंडवंसि सुहासणवरगया तेणं मित्तंनाइनियगसयणसंबंधिपरिजणेणं नायएहि य सद्धिं तं विउलं असणं ४ आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा विहरंति ॥ १०१॥ जिमियमुत्तोत्तरागया वि य णं समाणा आयंता चोक्खा परमसुईभूया तं मित्तनाइनियगसयणसंबंधिपरिजणं नायए य खत्तिए य विउलेणं पुष्फवत्थगंधमल्लालंकारेणं सकारेंति सम्माणेति, सकारिता सम्माणित्ता तस्सेव मित्तनाइनियगसयणसंबंधिपरिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी ॥१०२॥ पुचि पि य णं देवाणुप्पिया! अम्हं एयसि दारगंसि गैब्भं वकंतंसि समाणंसि इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पजित्या-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वकंते तप्पभिई च णं अम्हे हिरनेणं वडामो सुवनेणं धणेणं धनेणं जाव सावएजेणं पीइसक्कारेणं अईव २ अभिवडामो सामंतरायाणो वसमागया य तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गोनं गुणनिफनं नामधिकं करिस्सामो वद्धमाणु ति, तं होउ णं कुमारे वद्धमाणे २ नामेणं ॥ १०३॥
समणे भगवं महावीरे कासवगोते णं, तस्स णं तओ नामधेजा एवमाहिज्जति, तं जहा-अम्मापिउँसंतिए वद्धमाणे १ सहसम्मुईयाते समणे २ अयले भयभेरवाणं परीसहोवसग्गाणं खंतिखमे पडिमाणं पालए धीमं अरतिरतिसहे दविए वीरियसंपन्ने देवेहिं से णामं कयं समणे भगवं महावीरे ३॥१०४॥ समणस्स णं भगवओ महावीरस्स पिया कासवे
१०च्छित्ता सव्वालंकारभूसिया भोयणवे । ०च्छित्ता भोयणवे० क-स-ग-ध ॥ १मित्त जाव खत्तिएहि य सद्धिं छ॥३ असणं आसा च॥ ४ गभं गतसि समाणसि
इमे० च-छ। गम्भं पक्कममाणंसि इमे० क॥५०ज्जित्ता-ज०॥ ६०पितीसं०च-छ॥ ..