________________
माणुस्साओ गिहत्यधम्माओ अणुत्तरे आहोहिए अप्पडिवाई नाणदंसणे होत्था। तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोहिएणं नाणदसणेणं अप्पणो निक्खमणकालं आभोएइ, अप्पणो २ ता चेचा हिरणं चेचा सुवन्नं चेचा धणं चेचा रज्जं चेच्चा रटुं एवं बलं वाहणं कोसं. कोट्ठागारं चेचा पुरं चेचा अंतेउरं चेचा जणवयं चेचा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावतेज्जं विच्छडुइत्ता विगोवइत्ता दाणं दायारेहिं परिभाएत्ता दाइयाणं परिभाऐत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपचाए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियनंगलियमुहमंगलियवद्धमाणगपूसमाणगघंटियगणेहिं ताहिं इट्टाहिं कंताहिं पियाहिं मणुण्णाहिं मैणामाहि ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमहुरसस्सिरीयाहिं वगमूहि अभिनंदमाणा अभिसंथुवमाणा य एवं वयासी ॥१११॥ जय २ नंदा! जय २ भद्दा ! भदंते भग्गेहिं णाणदंसणचैरित्तेहिं अजियाइं जिणाहि इंदियाइं जियं च पालेहि समणधम्मं, जिअविग्यो वि य वसाहि तं देव! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं, धिहधणियबद्धकच्छे महाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुकेणं अप्पमत्तो हराहि आराहणपडागं च वीर! तेलोकरंगमज्झे, पावय वितिमिरमणुत्तरं केवलं वरणाणं, गच्छ य मोक्खं परमपयं जिणव
१०पत्ता॥ तेणं कालेण तेणं समपणं समणे भगवं महावीरे जे से हेमं० अर्वा० ॥ २ मणोरमाहि ओरा० ॥३०ल्लाहिं सस्सिरीयाहिं हिययगमणिजाहिं हिययपल्हायणिज्जाहिं मितमहुरगंभीरा असंभियाहिं अपुणहत्ताहि बग्गूहि अणवरतं अभिणदंता य अभिथुणता य एवं बयासी ॥ १११॥ ॥ एतच्चिलमध्यगतः पाठः अर्वा०॥५०चरितमुत्तमेहि अजि० छ।