________________
२६
पाढगा सिद्धत्थेणें रंन्ना वंदियपूइयसकारियसम्माणिया समाणा पत्तेयं २ पुव्वण्णत्थेसु भद्दासणेसु निसीयंति ॥ ६८ ॥ तए णं सिद्धत्ये खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ, ठावित्ता पुप्फफलपडिपुन्नहत्थे पैरेणं विणएणं ते सुमिणलक्खणपाढए एवं वयासि - एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि तारिसंगंसि जाव सुत्तजागरा ओहीरमाणी ओही २ इमेयारूवे ओराले जाव चोदस महासुमिणे पासित्ता णं पडिबुद्धा । तं जहा । गय उसभ० गाहा । तं एतेसिं चोइसन्हं महासुमिणाणं देवाणुप्पिया ! ओरालाणं जाव के मण्णे कल्लाणे फलवित्तिसिसेसे भविस्स ।। ६९॥ तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्ट जाव हियया सुविणे ओगिण्हंति, ओगि २ ता ईहं अणुपविसंति, ईहं २ त्ता अन्नमन्नेणं सद्धिं सैंलार्विति, संलावित्ता तेर्सि सुमिणाणं लट्ठा गहियट्ठा पुचिट्ठा विणिच्छपट्टा अहिगयट्ठा सिद्धत्थस्स रन्नो पुरओ सुमिणसंत्थाई उच्चारेमाणा उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी ॥ ७० ॥ एवं खलु देवाणुप्पिया! अम्हं सुमिणसँत्थे बायालीसं सुविणा तोसं महासुमिणा बाहत्तरं सव्वसुमिणा दिट्ठा, तत्थ 'णं देवाणुप्पिया ! अरहंतमातरो वा चकवट्टिमायरो व अरहंतंसि वा चैकहरंसि वा ( ॥ ग्रं० ४०० ॥ ) गर्भ वक्कममाणंसि एतेर्सि तीसाए महासुमिणाणं इमे चोदस महासुमि पासित्ता णं पडिबुज्झंति, तं जहा - गय० गाहा ॥ ७१ ॥ वासुदेव
१ थेण खत्तिपणं वंदिय° छ । २ रण्णा इट्ठाहिं कंताहिं मणुष्णाहिं मणामाहिं वग्गूहिं वसंहिता समाणा च ॥ ३ परमेण च ॥ ४ सर्गसि सयणिज्जंसि जाव खग-च। संगति बासरंसि तं चेत्र सव्यं जात्र छ ॥ ५ संचालेति, संचालेत्ता तेसिं अर्वा• ॥ ६ सत्थं उच्चा° च ॥ ७ सत्थेति बाया छ-ज ॥ ८ °लीसं सामन्नसुविणा क ॥ ९ पण्णत्ता च ॥ १० णं तिस्थगरमातरो छ | ११ वा तित्थगरंसि वा छ | १२ चक्कषट्टिसि वा च-छ ॥