________________
मायरो वा वासुदेवंसि गम्भं वक्कममाणंसि एएसि चोदसण्हं महासुमिणाणं अण्णतरे सत्त महासुमिणे पासित्ता णं पडिबुझंति ॥७२॥ बलदेवमायरो वा बलदेवंसि गम्भं वेकममाणंसि एएसि चोदसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झंति॥७३॥ मंडलियमायरो वा मंडलियंसि गम्भं वैकते समाणे एएसि चोदसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं पासित्ता णं पडिबुझंति॥७४॥ इमे य ण देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जीव मंगल्लकारगा णं देवाणुप्पिया! तिसलाए पत्तियाणीए सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिया! भोगलामो देवाणुप्पिया! पुत्तलाभो देवाणुप्पिया! सुक्खलाभो देवाणुप्पिया! रज्जलाभो देवाणुप्पिया!, एवं खलु देवाणुप्पिया! तिसला खत्तियाणीया नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं विइकंताणं तुम्हं. कुलकेउं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविविद्धिकरं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसव्गसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिइ ॥७५॥ से वि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते विच्छिण्णविपुलबलवाहणे चाउरंतचकवट्टी रज्जवई राया भविस्सइ जिणे वा तिलोकनायए धम्मवरचकवट्टी, तं ओराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगलकारगा णं देवाणुप्पिया! ति
१वकते एए० क ॥ २ वक्कममाणसि पपसि घ-छ॥ ३ णं सामी! ति० च ॥ ४ जाव आरोग्गबुद्धिदीहाउमंग छ ॥५ तुभ ग-च ॥ ६ कुलतंतुसंताणविषणकरं च-छ ।।