________________
अंछावेह, अंडावेत्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थय सेयवत्थपञ्चत्थुयं सुमउयं अंगसुहफरिसगं विसिढे तिसलाए खत्तियाणीए भदासणं रयावेह ॥६३॥ भदासणं २ ता कोडुंबियपुरिसे सद्दावेइ, स २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थेपारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेहै ॥६४॥ तए णं. ते कोडंबियपुरिसा सिद्धत्येणं रन्ना एवं वुत्ता समाणा हट्ठा जाव हयहियया करयल जाव पडिसुणेति, पडि २ त्ता सिद्धत्थस्स खत्तियस्सअंतियाओपडिनिक्खमंति, पडिनि २ त्ता कुंडेग्गामं नगरं मझं मज्झेणं जेणेव सुमिणलक्खणपाढगाणं गिहाई तेणेव उवागच्छंति, तेणे २ ता सुविर्णलक्खणपाढए सद्दाविति ॥६५॥ तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तियस्त कोडुंबियपुरिसेहि सदाविया समाणा हट्टतुट्ट जाव हियया व्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाई वत्थाई पवराई परिहिया अप्पमहग्याभरणालंकियसरीरा सिद्धत्थकहरियालियकयमंगलमुद्धाणा सरहिं २ गेहेहितो निम्गच्छंति ।। ६६॥ निग्गच्छित्ता खत्तियकुंडग्गाम नगरं मज्झं मझेणं जेणेव सिद्धत्थस्स रनो भवणवरवडिंसगपडिदुवारे तेणेव उवागच्छंति, तेणेव २ ता भवणवरवडिंसगपडिदुवारे एगयओ मिलंति, एगय २ त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, २ ता करतलपरिग्गहियं जाव कद्दु सिद्धत्थं खत्तिय जएणं विजएणं वद्धाविति ॥ ६७ ॥ तए णं ते सुविणलक्खण
१०स्थधारप छ । स्थधरे क॥२०वेह, २त्सा एतमाणत्तिय खिप्पामेव पचप्पिणह। तप छ । ३ कुंडपुरं नगरंग-च-॥४०णपाढच ॥५ घराई च ॥६-७ ०णपाढ० च । एवमग्रेऽपि ॥ ८ गामस्स नगरस्स मज्ज्ञं च ॥