________________
वरकडगतुडियर्थभियभुए अहियरूवसस्सिरीए कुंडलउज्जोईयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे मुद्दियापिंगलंगुलीए पालंघपलंबमाणसुकयपडउत्तरिज्जे नाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसिंतविरइयसुसिलिट्ठविसिट्टलेटुआविद्धवीरवलए। किं बहुणा? कप्परुक्खैते चैव अलंकियविभूसिए नरिंदे सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामैराहिं उडुव्वमाणीहिं मंगलजयसद्दकयालोए अणेगगगनायगदंडनायगराईसरतलवरमाडंबियकोडंबियमंतिमहामंतिगणगदोवारियअमञ्चचेडपीढमद्दणगरनिगमसेट्ठिसेणावइसत्थवाहदूयसंधिपार्लसद्धिं संपरिवुडे धवलमहामेहनिग्गए इंव गहगणदिपंतरिक्खतारागणाण मज्झे ससि व्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ ॥६२॥ मज्जण २ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, तेणे २ ता सीहासँणंसि पुरत्याभिमुहे निसीयइ, निसी २ ता अप्पणो" उत्तरपुरस्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपञ्चत्थुयाई सिद्धत्थयकयमंगलोक्यारोई रयावेई, स्वावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहियपेच्छणिज्जं महग्धवरपट्टणुग्गयं सण्हपट्टभत्तिसतचित्तैमाणं ईहामियउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचगरकुंजरवणलयपउमलयभत्तिचित्तं अभितरियं जवणियं
१०यणयणाणणे क॥ २०लट्रसंठितपसत्थआविद्धवरवीर० च ॥ ३ क्खए विय अलं० ख-छ॥ ४०माणेणं चतुचामरवालधीअंगे मंगलजयसहकतालोए जरसीहे णरवती परिंदे णरवसमे णरवतभकप्पे अब्भहितरायतेयलच्छीए दिप्पमाणे अणेगगणछ॥५०वीयितंगे मंगल. लोए अणेग० तलवरकोडंबियमार्डबियइब्भसेट्टिसेणावासत्थवाहमतिमहाणिगमदूतसंधिवालसंपरिवुढे ॥ ६०लसंप० ख-घ-च ॥ ७विष प-च-छ-ज॥८नरई नरिंदे नरवसभे मज्जण अर्वा०॥९०साला जेणेव सीहासणे तेणेव प-छ॥१००सणवरंसि पुरन्छ। सणवरगते पुर०च। ११ सन्निसीयति, रत्ता च ॥ १२०णो पुरस्थिमे कल्पकि० ॥ १३ राई उत्सरावकमणाई रया च ॥ १४०चित्तठाण छ। चित्तताण अर्वा॥