________________
सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते य सयणिजाओ अब्भुतुइ ॥६०॥ सय २ ता पायपीढाओ पञ्चोरुहह, पाय २ ता जेणेव अट्टणसाला तेणेव उवागच्छइ, तेणे २ त्ता अट्टणसालं अणुपविसइ, अट्टणसालं अणुपविसित्ता अणेगवायामजोगेवग्गणवामदणमल्लजुद्धकरणेहिं संते परिरसंते सयपागसहस्सपागेहिं सुगंधवरतेल्लमाइएहिं पीणणिजेहिं जिंघणिजेहिं दीवणिजेहिं दप्पणिजेहिं मयणिज्जेहिं विहणिजेहिं सबिदियगायपल्हायणिज्जेहिं अभंगिए समाणे तेल्लचम्मंसि णिउणेहिं पडिपुनपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं अभंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पट्टेहिं कुसलेहिं मेधावीहिं जियपरिस्समेहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउबिहाए सुहपरिकम्मणाए संवाहिए समाणे अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमइ॥६१५ अट्टण २ त्ता जेणेव मजणघरे तेणेव उवागच्छइ, तेणेव २ त्ता मजणघरं अणुपविसइ, अणुप्पविसित्ता समुत्तालकलावाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिजे म्हाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि हाणपीढंसि सुहनिसन्ने पुष्फोदएहि य गंधोदएहि य उण्होदएहि य सुहोदएहि य सुद्धोदएहि य कल्लाणकरणपवरमजणविहीए मज्जिए, तत्थ कोउयसएहिं बहुविहेहि कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासातियलहियंगे अहयसुमहग्घदूसरयणसुसंचुए सरससुरहिगोसीसचंदणाणुलित्तगत्ते सुंइमालावन्नगविलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयकयसोहे पिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे
१०करणवग्गण ग-छ॥२० वोहिं णिउणसिप्पोषगएहिं अष्ट्रिच ॥ ३ अवगयखेतपरिस्समे परिंदे अट्रण च-छ । ४ °जालाकुलाभिरामे छ । जालामाकाभिरामे च ॥ ५ नासानासासवा
मेच॥ ५ नासानीसासवायावज्झचक्खुबरवण्णफरिसजुत्सहयलालापेलवाहरेगधवलकणगस्खचिअंतकम्मदूसरयणसुसंवुए कल्पकिरणावल्याम् ॥ ६ सुकुमालबन्न ख-घ-च ॥