________________
मंगल्लाहिं धम्मियाहिं लेट्ठाहिं कहाहिं सुमिणजागरियं जागरमाणी पडिजागरमाणी विहरइ ॥ ५७॥
___तए णं सिद्धत्थे खत्तिए पञ्चूसकालसमयसि कोडुंबियपुरिसे सद्दावेइ, कोडं २ ता एवं वयासी-खिप्पामेव भो देवाणुपिया ! अज सविसेसं बाहिरिजं उवट्ठाणसालं गंधोदयसित्तसम्मजिओवलित्तं सुगंधवरपंचवन्नपुष्फोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघेतगंधुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह कारवेह, करेत्ता कारवेत्ता य सीहासणं रयावेह, सीहासणं र २ ता ममेयमाणत्तियं खिप्पामेव पञ्चप्पिणह ॥५८॥ तए णं ते कोडंबियपुसिा सिद्धस्थेणं रण्णा एवं वुत्ता समाणा हटु जाव हियया करयल जाव कडु एवं सामि! त्ति आणाए विणएणं वयणं पडिसुणंति, एवं २ ता सिद्धस्थस्स खत्तियस्स अंतियाओ पडिनिक्खमंति, पडि २ ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति, ते २ ता खिप्पामेव सविसेसं बाहिरियं उवाणसालं गंधोदयसित्त जाव सीहासण रयाति, सी २त्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, तेणेव २ त्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कद्दु सिद्धत्थस्स खत्तियस्स तमाणत्तियं पञ्चप्पिणंति ॥ ५९॥ तए णं सिद्धत्ये खत्तिए कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिल्लियम्मि अह पंडरे पहाए रत्तासोयपगासकिसुयसुयमुहगुंजद्ध गसरिसे कमलायरसंडबोहए उठ्ठियम्मि
१ लडहाहिं च ॥ २०त्थे राया प० छ ॥ ३ एवं देवो त्ति छ॥ ४०रागबंधुजीवपारावतच. लणनयणपरायसुरत्तलोयणजासुयणकुसुमरासिहिंगुलणितरातरेहिंतसस्सिरीए दिवाकरे अहकमेणं उदिते तस्म य करपहरापरद्धम्मि अंधकारे बालायत्रकुंकुमेण खचिते व्व जीवलोगे सहस्सरस्तिम्मि दिणयरे छ । अर्वाचीनासु प्रतिषु मूल-टिप्पणीगतपाठमिश्रणरूप : पाठो दृश्यते, तथाहि-रागबंधु० णियरातिरेहंतसरिसे कमलायर० तेयसा जलंते तस्स य करपहरा० खचिय व जीवलोए सयणिज्जाओ।