________________
मलयभत्तिचित्तं गंधव्वोपवजमाणसंपुण्णघोस निचं सजलघणविउलजलहरगजियसहाणुणादिणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पपूरयंत कालागरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमतिगंधुद्धयाभिरामं निचालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा सातोवभोग विमाणवरपुंडरीयं १२॥४५॥ . तओ पुणो पुलगवेरिंदनीलसासगकक्केयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगन्भअंजणचंदप्पभवररयणमहियलपइट्ठियं गगणमंडलंतं पभासयंतं तुंगं मेरुगिरिसनिगासं पिच्छद्द सा रयणनियररासिं १३ ॥४६॥ सिहिं च सा विउलुज्जलपिंगलमहुघयपरिसिच्चमाणनिधूमधगधगाइयजलंतजालुज्जलाभिरामं तरतमेजोगेहिं जालपयरेहिं अण्णमण्णमिव अणुपइण्णं पेच्छइ जालुज्जलणग अंबरं व कत्थइपयंतं अइवेगचंचलं सिहि १४॥४७॥ ___एमेते एयारिसे सुभे सोमे पियदसणे सुरूवे सुविणे दट्टण सयणमझे पडिबुद्धा अरविंदलोयणा हरिसपुलइयंगी। एए चोइस सुमिणे, सव्वा पासेइ तित्ययरमाया। जं. रयणि वकमई, कुच्छिंसि महायसो अरहा ॥१॥४८॥
तए णं सा तिसला खत्तियाणी इमेयारूवे ओराले चोइस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्ठ जाव हयहियया धाराहयकलंबपुष्पगं पिव समूससियरोमकूवा सुमिणोग्गहं करेइ, सुमिणोग्गहं करित्ता सयणिज्जाओ अब्भुटेइ, सय २. ता पायपीढातो पच्चोरुहइ, पच्चो २ चा अतुरियं अचवलमसंभंताए अविलंबियाए रायहंससरिसीए
पकं चणं मह विमाणं दिव्धतुडियसहसंपणहियं सुमिणे पासित्ताणं पडिबुद्धा १२॥ पक्वं च णं महं रयणुचयं सम्बरयणामयं सुमिणे पासित्ता णं पडिबुद्धा १३॥ एवं च णं मई जळणसिहं निमं सुमिणे पासित्ता पं पडिबुद्धा १४ ॥
१०मजोगजुत्तेहिं अर्वाचीनादशेषु।